पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽध्यायः । फल मित्युच्यते तावत् तद्व्यचचितिजान्तरम् ॥ ७१ ॥ त्रिज्यावर्गार्धमध्यार्धरात्रिज्याऽवर्गमेव तु । अग्रज्यावर्गहीनं तत् कोणार्केदयमध्यगम् ॥ ७२ ॥ तत्काल त्रिभजावर्गे यदि शकतिर्भवेत् । कोटिज्याकृतिरेषा हि करणत्याहुरागमाः ॥ ७३ ॥ पलवर्गो वाहुवर्गः कः शङ्कइयोद्भवः । स कोणस्थग्रही व्यक्षक्षितिजान्तर एव हि ॥ १४ ॥ सटकफलः सखशङ्कः खखार्धफलवर्जितः । ऊर्ध्वाध: स्यं स्वकं व्यतवितिजाद्यदवासुदक् ॥ ७५ ॥ याम्यायां विदिशोः शङ्कः स शहोर्दक्षिणोत्तरा । मध्यच्छायातो भुजज्या सौम्यतो दक्षिणोरा ॥ ६ ॥ "याम्यतोऽचक्रान्तिरस्या ज्या लम्बजा यदि । → रवौ चरत्युत्तरयोः प्राग्वत् कोणाक्षभायुतिः ॥ ७७ ॥

द्वादशाक्षप्रभा क्रान्तिक्षेत्रं भेषादिगो रविः ।

कर्फादौ प्रोग्य चार्धात् तुलाशै भार्धसंयुतः ॥७८८ ॥ म्गादौ मोऽभ्य भगणात वाहुर्गम्याधियुक्पदे | चलसंस्कृतसूर्योनच्छायार्के भाजिते क्रमात् ॥ ७८ ॥ प्राक्पश्चान्मध्यरेखातो देशः स्खौयस्तदन्तरम् । देशान्तरफलं भानोर्युक्त्याऽन्यत् सकतं मुने ॥ ८० ॥ छांयार्कक्रान्तिराशा: ब्युञ्चलाः खखमिनादिर्के । छायार्के वृणमूने प्राक् पश्चाश्चक्रं च लम्बते ॥ ८१ ॥