पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ श्रयसिद्वाने - - लघुच्छायाग्रविपुवन्मध्यज्यायार्धमुच्यते ( १ ) ॥ १ ॥ सा रेखोन्मण्डल | गाग्रे सदाऽन्याग्रा ह्यतिष्टत उन्मण्डल दुदकछायायाम्यक्रान्तावपागुदक् ॥ ६२ || भुज इत्युच्यते मध्यं समण्डलभाग्रयोः । श्रतो माध्याहिकी छाया नित्य माध्याह्निकी द्विज |६३॥ यदा दिनार्धोदकुकान्तिः खाचच्छाया तदा न हि । रवेः शङ्कग्र साम्यत्वाद्वायास्तत् प्रतिदृश्यते ॥ ६४ ॥ यदोहक्क्रान्तिरजोना तदीदगुदिती ग्रहः । उदगस्तं यथावृद्धि सममण्डलमेव च ॥ ६५ ॥ क्रान्तिज्या विपुत्रच्छाया यदि स्याधिषुववः । `सममण्डलशङ्क स्वच्छायाकण तु पूर्ववत् || ह्ह् ॥ अचभा द्वादशाभ्यस्ता लम्बाचज्याविभाजिता । सममण्डलगे सूर्ये फर्णौ क्रान्तिज्यया सकृत् ॥ ६७ ॥ छायाकर्णावचभायां तदाऽग्रावधजः स तु । सममण्डलशङ्कर्षा त्रिज्या तेनार्कताडिता ॥ ६८ ॥ शेड्फुर्याम्योत्तरात्रिज्या कल्प्याधं तत्कृतेस्तथा । दोः कोटि मध्यम्यावर्गं तन्मध्ये सार्धमं यत. ॥ ६८ ॥ पूर्वापरां कोटिकृतिं तदेव मनुतान्मुने । दोर्ज्याचभाकोटिकृत्योः कल्प्या चिंज्याकृतियुतिः ॥७॥ अच्छा यार्कवजज्ञेया यदा तावत् तदाऽग्रजा | (१) इएच्छ यामविषुष-मध्यममार्ग मुइतिरा०२ पु ।