पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽव्याय । ६३ तदा दत्वाऽग्रयाम्योदङ् मध्यमत्स्यद्वयस्य च ॥ ५१ ॥ मध्य सूत्रतेचा विन्दुनिस्सृलिखेदिह | कोट्या साधितयाम्योद ग्रेसान्ते टङ्ग मुन्नतम् ॥ ५२ ॥ अनेक गुणकच्छे इभवांशाश्छेदसं मितान् । द्वन्द्वगो नाश्येद्वाऽपवर्त्तयेदिच्छयैव तु ॥ ५३ ॥ वाहसिहो हि यशदस्तदुत्पत्तौ हरा गुण । गुगगुण्या हरा इत्वं विक्षेपा अन्यथा यदि ॥ ५४ ॥ तावत् स्वदेशलम्वच्या खव्यासार्धं यथा तथा । तांत्रिज्यां कल्पयेछायां व्यवहारसुखप्रदम् ॥ ५५ ॥ तथा क्रान्तिज्यका सत्यग्रज्येति परिकीर्त्तिते । क्रान्तिज्याविषुवत्व.गोहताऽग्रज्याऽपि भास्करै ॥ ५६॥ सा चेत् त्रिज्येष्टभाकर्णस्तदा ग्राह्योऽगुलादिका । क्रान्तिज्या चेष्टकमी लम्बज्याप्त ऽङ्ग लादिका ॥ ५७॥ खगद्रुतुल्यक्रान्तिज्या ग्राहुलं विपुषश्रवः । अर्धाङ्गुलफलं वा मध्ये पुकर्णोन्मितीतरौ ॥ ५८ ॥ मध्यात् प्राक् पश्चिमागा या सममण्डलमुच्यते । सायं प्रातमध्य ह्रस्व मे रुश्चोदयहृदयम् (१) ॥ ५८ ॥ स्था प्राच्चपर| या रेखा सममण्डलात् । उन्मण्डल तयोर्मध्यं सर्वत्र पिपुवत्प्रभा ॥६० ॥ विषुवन्मण्डलादेपा क्वायाग्रे विषुवाइन हि । ( 2 ) कानग्यम् |इते - १०