पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२ ब्रह्ममिद्वान्ते- हानिटही ययोर्दचवरेणास्य तिथिं प्रति श्रीयमाणकला देवा अन्त्येककलं तथा ॥ ४१ ॥ वर्धयन्ती जीतेऽसौ एवं वेद न हि कचित् | अबिन्धनानामन्येषां दूरस्यत्वादिदं न हि ॥ ४५ ॥ येन दर्पणवत् खच्छा जायन्ते तेषु चांगवः | लाञ्छनं प्रतिविम्वं गोर्गोमतीन्दा विनांशुभि ॥ ४३ में चन्द्रेण भौवव्यं वाऽन्येषां तहर्शेऽवस्ति यत् ततः । विम्बं सितासिते षड्ने व्यर्केन्दोरर्कभागतः ॥ ४४ ॥ रवीन्दु मध्यक्रान्तिज्या विषुवत्कर्मा संगुणा | मध्याहाञ्चन्द्र भड़काता उत्तार विधि र वे ॥ ४५ ॥ ऋणं धनं चाचभायां भुजोऽर्कादिन्दुदिङ्मुखः । यस्थाल्पा ज्या खमध्येन्दुच्छाया कहता तथा ॥ १६ ॥ द्वादगघ्यू बजौवायाः कल्पना या रवीन्दुवत् । समध्याद्विषुवत्कचां मध्यतो ज्यां निरस्य हि ॥ ४७ ॥ भुला अपि लयं यान्ति कर्णो हिंदशकोटिज | अर्कसंज्ञितदिङ् मध्याहाहुशङ्कतथा भवेत् ॥ ४८ ॥ प्राक्पश्चात्समुखीं शुक्ले कृपणे कोटिं प्रसार्य तत् । बाडकोय्यग्रगं कर्णकोटिक र्णयुत्तेर्विधीः ॥ ४५ ॥ विम्वं तदूर्ध्वमानेन लिखेत् कोय्याश्रयेण च । प्राग्रे याग्यरेखे च तदन्तर्मध्यमत्स्यतः ॥ ५० ॥ वार्णेन तन्मुखं शक्ल कृष्णं वा परभागतः । ६