पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ब्राह्मणलक्षणाधिकरणम् ] द्वितीयोऽध्यायः । ८१ " > तत्र ब्राह्मणस्य लक्षणं नाऽस्ति । कुतः ? वेदभागानामियत्तानवधारणेन ब्राह्मणभागेष्व- न्यभागेषु च लक्षणस्याऽव्याप्त्यतिव्याप्त्योः शोधयितुमशक्यत्वात् । पूर्वोक्तो मन्त्रभाग एकः । भागान्तराणि च कानिचित्पूर्वैरुदाहर्तुं संगृहीतानि- "हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः । परक्रिया पुराकल्पो व्यवधारणकल्पना” ॥ इति । (१) तेन ह्यन्नं क्रियते' इति हेतुः । (२) तद्दध्नो दधित्वम्” इति निर्वचनम् । (३)"अयज्ञिया वै माषाः” इति निन्दा । (४) "वायुवै क्षेपिष्टा देवता' इति प्रशंसा। (५)"तद्व्यचिकित्सज्जुहवानि, मा हौषम्” इ ते संशयः । (६) “यजमानेन संमि- तौदुम्बरी भवतिः' इति विधिः । “माषानेव मह्यं पचते”ति परकृतिः । “पुरा ब्राह्मणा अभैषु रिति पुराकल्पः । (५)“यावतोऽश्वान् प्रतिगृह्णीयात् , तावतो वारु- णांश्चतुष्कपालान्निर्वपेत्” इति विशेषावधारणकल्पना । एवमन्यदप्युदाहार्यम् । न च 'हेत्वादीनामन्यतमं ब्राह्मणम्' इति लक्षणम् । मन्त्रेष्वपि हेत्वादिसद्भावात् । तथा हि-(८)"इन्दवो वामुशन्ति हिः' इति हेतुः। (९)"उदानिपुर्महीरिति तस्मा- दुदकमुच्यते' इति निर्वचनम् । (१०)“मोघमन्नं विन्दते अप्रचेताः” इति निन्दा । (११)“अग्निर्मूर्धा दिवः ककुत्पतिः' इति प्रशंसा। (१२)"अधः स्विदासीदुपरि स्वि- दासीत्' इति संशयः । (१३)"कपिजलानालभेत” इति विधिः । “सहस्रमयुता ददत्" इति परकृतिः । (१४)“यज्ञेन यज्ञमयजन्त देवाः” इति पुराकल्पः । 'इतिकरणबहुलं ब्राह्मणम्' इति चेत्-न; (१५)"इत्यददा इत्ययजथा इत्यपच इति ब्राह्मणो गायेत्" इत्यस्मिन् ब्राह्मणेन गातव्ये मन्त्रेऽतिव्याप्तेः । 'इत्याहेत्यनेन वाक्येनोपनिबद्धं ब्राह्मणम्' इति चेत्-न; (१६)"राजा चिद्यं भगं भक्षीत्याह' (१७)“योवारक्षाशुचिरस्मीत्या ह" इत्यनयोर्मन्त्रयोरतिव्याप्तेः । 'आख्यायिकारूपं ब्राह्मणम्' इति चेत् नः यमयमीसं- " प्रघासपर्वगतानि आग्नेयसौम्यसावित्रसारस्वतपौष्णरूपाणि एतद्ब्राह्मणान्येव-वैश्वदेव- पर्वंगतब्राह्मणविधिविधेयान्येव । वेश्वदेवपर्वणि आग्नेयादीनां पञ्चानां हविषां यान्यङ्ग- विधायकानि वाक्यानि तान्येव वाक्यानि तद्विधेयाङ्गानि वा वरुणप्रघासपञ्चहविष्ष्वप्य- तिदेष्टव्यानीत्यर्थः । १. 'शूर्पण ह्यन्नं क्रियत' ( श. ब्रा. २. ५. २. २३.) इति पाठः । २.ते. सं. २. ५. ३. ४. ३. मै. सं. १. ४. १०. ४.ते.सं. २.१.१. ५. ते. ब्रा. २. १. २. ६. ते. सं. ६. २. १०. ७. ते. सं. २. ३. १२. ८.ते. सं. १.४. ४. ९. ते. सं. ५. ६. १. १०. ऋ. सं. ८. ६.२३, ते. ब्रा. २. ८. ८. ३. ११. ऋ.सं.६.३. ३९, ०२.तै.'ब्रा.२.८. ९. ५. १३. मां. सं. २४. २०. १४. तै. सं.५.३.१०. १५. ते. ब्रा. ३. ९.१४. १६. ते. बा. २. ८. ९. १७. ऋ. सं. ५. ७. ८.