पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ग्रन्थावतरणिका ] प्रथमोऽध्यायः। प्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्य- भावश्च । चतुर्थे--क्रमनियामकानां श्रुत्यर्थपाठादोनां प्रबलदुर्बलभावः ॥ अधिकारी तस्य धर्माः प्रतिनिध्यर्थलोपने । दीक्षा सत्रं देयवह्नि षष्ठे पादष्वमी स्थिताः ॥ १८ ॥ षष्ठाध्यायस्य प्रथमे पादे--कर्माधिकारः कर्तुरस्ति, अन्धादेर्नास्ति, स्त्रिया अस्ति, स च पत्या सहेत्येवमादिनाऽधिकारी निरूपितः । द्वितीये--सत्राधिकारिणां प्रत्येकं कृत्स्नं फलम् , दर्शपूर्णमासयोः कर्त्रैक्यनियमः, काम्यं कर्म समापनीयमित्ये- वमादयोऽधिकारिधर्मा उक्ताः । तृतीये--द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादी- नामधिकारिणश्च स नास्तीत्यादिनिरूपणम् । चतुर्थे--पदार्थलोपनं विचारितम् । अवत्तनाशे सत्याज्येन यजेत, इडाज्यस्य नाशे सति शेषान्न ग्राह्यमित्यादिकम् । पञ्चमे-कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम् , ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम् । षष्ठे--सत्राधिकारिणस्तुल्य- कल्पा एव, सत्रं विप्रस्यैवेत्येवमादिकं चिन्तितम् । सप्तमे--पित्रादिकं न देयम् , महाभूमिर्न देयेत्येवमादिर्देयविचारः । अष्टमे--लौकिकानावुपनयनहोमः, स्थपती- ष्टिस्तथैवेत्येवमाद्यग्निविचारः कृतः ॥ प्रत्यक्षोक्त्यतिदेशोऽस्य शेषस्सामनिरूपणम् । नामालिङ्गातिदेशौ द्वौ सप्तमाध्यायपादगाः ॥ १९॥ सप्तमाध्यायस्य प्रथमे पादे--'समानमितरच्छयेनेने त्यादि प्रत्यक्षवचनाति- देशः । द्वितीये--रथन्तरशब्देन गानमात्राभिधायिना गानस्यैवातिदेश्यत्वमित्येतादृशः पूर्वोक्तातिदेशस्य शेषो विचारितः । तृतीये--अग्निहोत्रनाम्नाऽतिदेशः । चतुर्थे--नि- र्वोपौषधद्रव्यादिलिङ्गातिदेशः ॥ स्पष्टलिङ्गादथाऽस्पष्टात्प्रबलादपवादतः । अतिदेशविशेषास्स्युरष्टमाध्यायपादगाः॥२०॥ अष्टमाध्यायस्य प्रथमे पादे स्पष्टेन लिङ्गेनाऽतिदेशविशेषः । तद्यथा--सौर्य- चरावतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतात्वम् , औषधद्रव्यकत्वमि- त्यादीनि स्पष्टान्याग्नेयलिङ्गानि । द्वितीये तु--अस्पष्टैर्लिङ्गैरतिदेशः । तद्यथा-- --वाजि- ने हविस्सामान्येन लिङ्गेन पयोविध्यन्तोऽतिदिश्यते । तत्र लिङ्गमस्पष्टम् , शीघ्रं तद्बु- ध्यनुत्पादनात् । तृतीये--प्रबलेन लिङ्गेनाऽतिदेशः । तद्यथा-आभिचारिकेष्टावाग्ना- वैष्णवसारस्वतबार्हस्पत्येषु हविष्षु त्रित्वेन लिङ्गेन यथाक्रममाग्नेयादिविध्यन्ते प्राप्त द्विदै- वत्यत्वेन लिङ्गेन प्रथम आग्नावैष्णवे तृतीयस्याऽग्नीषोमीयस्य विध्यन्तोऽतिदिष्टः । प्र- "