पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चित्राधिकरणम् ] प्रथमोऽध्यायः । ४७ उत्तराग्रन्थे बहिष्पवमानसूक्तेभ्यस्त्रिभ्य ऊर्ध्वं चत्वारि सूक्तान्याम्नातानि(१)"अग्न आ याहि वीतये' इत्याद्यं सूक्तम् । (२)"आ नो मित्रावरुणे”ति द्वितीयम् । (३)"आ याहि सुषुमा हि ते” इति तृतीयम् । (४)“इन्द्राग्नी आ गतं सुतमिति चतुर्थम् । ता- न्येतानि प्रातस्सवने गायत्रसाम्ना गीयमानानि चत्वार्याज्यस्तोत्राणीत्युच्यन्ते । तन्निर्वचनं च श्रूयते-(५)“यदाजिमीयुः तदाज्यानामाज्यत्वमिति । तेष्वाज्यस्तोत्रेषु पञ्चदशना मकःस्तोमो भवति । तस्य स्तोमस्य विष्टुतिरेवमाम्नायते-(६)“पञ्चभ्यो हिंकरोति स १. अग्न आ याहि वीतये गृणानो हव्यदातये । नि होता सत्सि बर्हिषि ॥ १ ॥ तं त्वा समिद्भिरझिरो घृतेन वर्धयामसि । वृहच्छोचा यविष्ठया ॥ २ ॥ स नः पृथु श्रवाय्यमच्छा देव विवाससि । वृहदग्ने सुवीर्यम् ॥ ३ ॥ सा. सं. उ. १. १.४. २. आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् । मध्वा रजांसि सुक्रत् ॥ १ ॥ उरुशंसा नमो वृधा महा दक्षस्य राजथः । द्राधिष्टाभिश्शुचिव्रता ॥ २ ॥ गृणाना जमदग्निना योनावृतस्य सीदतम् । पातं सोममृता वृधा ॥ ३ ॥ सा. सं. उ. १. १. ५. ३. आ याहि सुषुमा हि त इन्द्र से.मं पिवा इमम् । एदं बर्हिस्सदो मम ॥ १ ॥ आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना। उप ब्रह्माणि नः शृणु ॥ २ ॥ ब्रह्माणस्त्वा युजा दयं सोमवामिन्द्र सोमिनः । सुतावन्तो हवामहे ॥ ३ ॥ सा. सं. उ. १.१.६. ४. इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम् । अस्य पातं धियेषिता ॥ १ ॥ इन्द्राग्नी जरितुस्सचा यज्ञो जिगाति चेतनः । अया पातमिमं सुतम् ॥ २ ॥ इन्द्रमग्नि कविच्छदा यज्ञस्य जूत्या वृणे । ता सोमस्येह तृम्पताम् ॥ ३ ॥ सा. सं. उ. १ ५. “प्रजापतिर्देवेभ्य आत्मानं यज्ञ कृत्वा प्रायच्छत्तेऽन्योन्यस्मा अग्राय नाऽ- तिष्ठन्त, तानब्रवीदाजिमस्मिन्नितेति । त आजिमायन् , यदाजिमीयुः तदाज्यानामा- ज्यत्वम्" ( तां. वा. ७. २. १.) इति समनं वाक्यम् । अस्याऽयमर्थः-पुरा कदाचित्प्रजापतिरात्मीयं स्वरूपमेवाऽग्निष्टोमात्मकं यज्ञं विधाय तं यज्ञं देवेभ्यो भोगार्थं प्रायच्छत् । ततो देवास्तत्र यज्ञे हविर्भागग्रहणे स्वेषु कस्य प्राथम्यमिति निर्णेतुमश- क्नुवन्तः पुनस्तमेवाऽपृच्छन्–कस्याऽत्र प्रथमो भागोऽस्त्विति । स च प्रजापतिरि- मानि सूक्तानि तेभ्यः प्रदी, इमान्यवधिं कृत्वा प्रधावत । युस्मासु यः प्रथममिमानि प्राप्नोति स एव प्रथम भागमहतीत्यवदत् । तेन च स्तोत्राणाममीषामाज्यनाम सम्प- न्नम् । आजिः अवधितया निर्देशः, तमहतीत्याज्यमिति । ६. (तां. वा. २. ८. १.) अत्र सर्वत्र गानकाले गणनार्थं तासु तासु विष्टुतिषु विभिन्नप्रकारतया कुशा निक्षिप्यन्ते । उदुम्बरवृक्षीयः प्रादेशमात्रः काष्टविशेषो