पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४६ सविस्तरायां जैमिनीयन्यायमालायां [अ.१.पा. ४. अधि, ३०

(१)“दविद्युतत्या रुचा' इति द्वितीयम् । (२)“पवमानस्य ते कवे” इति तृतीयम् । ज्यो- तिष्टोमस्य प्रातस्सवनानुष्ठाने तेषु त्रिषु सूक्तेषु गायत्रं साम गातव्यम् । तदिदं सूक्तत्रय- गानसाध्यं स्तोत्रं बहिष्पवमानमित्युच्यते, तत्राऽवस्थितानामृचां पवमानार्थत्वात् , बहि- स्सम्बन्धाच्च । न खल्विदं स्तोत्रमितरस्तोत्रवत्सदोनामकस्य मण्डपस्य मध्य औदुम्बर्याः स्तम्बशाखायास्सन्निधौ प्रयुज्यते, किन्तु सदसो बहिःप्रसर्पद्भिः प्रयुज्यते । तस्य च ब- हिष्पवमानस्य त्रिवृन्नामकः स्तोमो भवति । तस्य च स्तोमस्य विधायकं ब्राह्मणवाक्य- मेवमाम्नायते-(३)"तिसृभ्यो हिंकरोति स प्रथमया,तिसृभ्यो हिंकरोति स मध्यम्या ति- सृभ्यो हिङ्करोति स उत्तमया, उद्यती त्रिवृतो विष्टुतिः” इति । अयमर्थः-सूक्तत्रयपठिता- नां नवानामृचां गानं त्रिभिः पर्यायैः कर्तव्यम् । तत्र प्रथमे पर्याये-त्रिषु सूक्तेष्वाद्यास्तिस्त्र ऋचः द्वितीये पर्याये- -मध्यमाः, तृतीये पर्याये चोत्तमाः । तिसृभ्य इति तृतीयार्थै पञ्चमी । हिंकरोति गायतीत्यर्थः । सेयं यथोक्तप्रकारोपेता गीतिस्त्रिवृत्स्तोमस्य (४)विष्टुतिः स्तुति- प्रकारविशेषः । अस्था विष्टुतेरुद्यती नाम इति । एवं परिवर्तिनी कुलायिनीति द्वे विष्टुती । तयोःपरिवर्तिन्येवमाम्नायते-(५) “तिसृभ्यो हिं करोति स पराचीभिः, तिसृभ्यो हिंक- रोति स पराचीभिः, तिसृभ्यो हिंकरोति स पराचीभिः,परिवर्तिनी त्रिवृतो विष्टुतिरिति । पराचीभिरनुक्रमेणाऽऽम्नाताभिरित्यर्थः । कुलायिन्येवमाम्नायते-(६)“तिसृभ्यो हिं क- रोति स पराचिभिस्तिसृभ्यो हिंकरोति, या मध्यमा सा प्रथमा, योत्तमा सा मध्यमा, या प्रथमा सोत्तमा, तिसृभ्यो हिं करोति योत्तमा सा प्रथमा, या प्रथमा सा मध्यमा, या मध्यमा सोत्तमा, कुलायिनी त्रिवृतो विष्टुतिः" इति । अत्र प्रथमसूक्ते पाठक्रम एव । द्वितीये मध्यमोत्तमप्रथमाः । तृतीये तूत्तमप्रथममध्यमा इत्येवं व्यत्ययेन मन्त्रा गातव्याः । तदिदं विष्टुतित्रयं विकल्पितम् । त्रिवृच्छब्दस्येदृशं स्तोमस्वरूपमर्थो, तु त्रैगुण्यमिति (७)पूर्वपादे निर्णीतम् । , , , न १. दविद्युतल्या रुचा परिष्टोभन्या कृपा। सोमाइशुक्रा गवा शिरः ॥ १॥ हिन्वानो हेतृभिर्हित आ वाजं वाज्यक्रमीत् । सीदन्तो वनुषो यथा ॥ २ ॥ ऋधक्सोम स्वस्तये सञ्जम्मानो दिवा कवे । पवस्व सूर्यो दृशे ॥ ३ ॥ सा. सं. उ. १.१.२. २, पवमानस्य ते कवे वाजिंत्सर्गा असृक्षत । अर्वन्तो न श्रवस्यवः ॥ १ ॥ अच्छा कोशं मधुश्रुतमसृग्रं वारे अव्यये । अवावशन्त धोतयः ॥ २ ॥ अच्छा समुद्रमिन्दवो ऽस्तं गावो न धेनवः । अग्मन्नृतस्य योनिमा ॥ ३ ॥ सा. सं. उ. १. १. ३. ३. तां. ब्रा. २. १... ४. विष्टुतिः स्तुतिः स्तुतिप्रकारविशेष इति. ख. पु. तां. ब्रा. २.२.१. ६. तां. वा. २. ३. १. ७. त्रिवृच्चर्वश्ववालाधिकरण इति शेषः ।