पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सविस्तरायां जैमिनीयन्यायमालायां - न्यायमालाया आदौ स्वकीयग्रन्थत्वंद्योतनाय स्वमुद्रारूपमनेकार्थगर्भ देवतानमस्का- रप्रतिपादकं श्लोकं पठति-- (न्यायमाला) वागीशाद्यास्सुमनसस्सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्यास्स्युस्तं नमामि गजाननम् ॥१॥ इष्टदेवतां नमस्कृत्य चिकीर्षितार्थपरिपालनाय पालके स्वामिनि विद्यमानं महिमा- नमनुस्मरति-- (१)युक्तिं मानवती विदन्स्थिरधृतिर्भेदे विशेषार्थभा- गाप्तोहः क्रमकृत्प्रयुक्तिनिपुणः श्लाघ्यातिदेशोन्नतिः । नित्यस्फूर्त्यधिकारवान् गतसदाबाधः स्वतन्त्रेश्वरो जागर्ति श्रुतिमत्प्रसङ्गचरितः श्रीबुक्कणक्ष्मापतिः ॥२॥ अत्र चिकीर्षिते धर्मशास्त्रे वर्तमानानां द्वादशानामध्यायानां ये प्रतिपाद्या अर्थाः, ये च नीतिशास्त्रोक्ता राजधर्माः, ते सर्वेऽप्यस्मिन्भूपतावुपलभ्यन्ते । नीतिपक्षे-युक्ति- र्योगः, सन्धिः । सा च युक्तिर्मानवती । मान सत्कारः, चतुर्षु सामभेददानदण्डेषूपा- येषु प्रथम उपायः । वैरिणो बुद्धिभेदो द्वितीयः । एताभ्यां दानदण्डावप्युपलक्ष्यते । एतै- श्चतुर्भिरुपायैर्विशेषेणाऽर्थं धनं भजति प्राप्नोति । एतावता शत्रुक्षयः कथितः । अवशि- ष्टेन स्वराज्यपरिपालनप्रकारः प्रतिपाद्यते-आप्तेष्वमात्यप्रभृतिषु पुरुषेषु अयमीदृशस्य व्यापारस्य योग्यो नाऽन्यस्येत्येवमूहापोहकुशलः । राजसभायामेते तपस्विनः पूज्या विप्रा दक्षिणभाग उपवेशनीयाः, एते च भृत्या वामभाग इति क्रमं करोतीति क्रमकृत् । तत्तद्ग्रामेष्वधिकृतान् पुरुषानुचितबुद्धिप्रदानेन प्रयोक्तुं निपुणः । समुद्रपर्यन्तत्वेनाति- बहुलस्य देशस्योन्नतिः समस्तभोग्यवस्तुसम्पत्तिः। सा च परराष्ट्रनिवासिभिः श्लाध्यते । इदं कर्तव्यम् , इदं नेत्येवं कार्याकार्यविषया स्फूर्तिः । तस्यामधिकारोऽस्य राज्ञो नित्यः, सर्वत्राऽप्रतिहतबुद्धित्वात् । गतो निवारितः सतां तपस्विनामाबाधो विघ्नो येनाऽसौ गत- सदाबाधः । देशान्तराधिपतीनां राज्ञामेतदधीनत्वेनाऽपरप्रेष्यत्वादयं स्वतन्त्रः । जगदी- श्वरस्य विद्यातीर्थमुनेभॊगमूर्तित्वेनाऽयमीश्वरः । यस्य सभायां गोष्ठीरूपः प्रसङ्गो १. अत्र मानवती, भेदे, विशेषार्थभाक् , आप्तोहः, क्रमकृत् , प्रयुक्तिनिपुणः, इलाध्यातिदेशोन्नतिः, अधिकारवान् , सदावाधः, स्वतन्त्रेश्वरः, प्रसङ्गचरितः, इत्येतैः पदैः क्रमेण प्रथमद्वितीयतृतीयनवमपञ्चमचतुर्थसप्तमाष्टमषष्ठदशमैकादशद्वादशाध्यायगता विषयाः प्रमाणभेदशेषत्वोहकमप्रयुक्तिसामान्यविशेषातिदेशाधिकारवाधतन्त्रप्रसङ्गाख्या अभिधीयन्त इति बोध्यम् । ,