पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
  • श्रीः *
  • ॐ परब्रह्मणे नमः *-

श्रीमाधवप्रणीता सविस्तरा NO 17 जैमिनीयन्यायमाला॥ (न्यायमालाविस्तरः) । वागीशाद्यास्सुमनसस्सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्यास्स्युस्तं नमामि गजाननम् ॥ १ ॥ युक्तिं मानवती विदन्स्थिरधृतिर्भेदे विशेषार्थभा- गाप्तोहः क्रमकृत्प्रयुक्तिनिपुणः श्लाघ्यातिदेशोन्नतिः । नित्यस्फूर्त्यधिकारवान् गतसदाबाधस्वतन्त्रेश्वरो जागर्ति श्रुतिमत्प्रसङ्गचरितः श्रीबुक्कणक्ष्मापतिः ॥ २ ॥ यद्ब्रह्म प्रतिपाद्यते प्रगुणयत्तत्पञ्चमूर्तिप्रथां तत्राऽयं स्थितिमूर्तिमाकलयति श्रीवुक्कणक्ष्मापतिः । विद्यातीर्थमुनिस्तदात्मनि लसन्मूर्तिस्त्वनुग्राहिका तेनाऽस्य स्वगुणेरखण्डितपदं सार्वज्ञ्यमुद्द्योतते ॥ ३ ॥ इन्द्रस्याऽऽङ्गिरसो नलस्य सुमतिः शैब्यस्य मेधातिथि- र्धौम्यो धर्मसुतस्य वैन्यनृपतेस्स्वौजा निमेर्गौतमिः । प्रत्यग्दृष्टिररुन्धतीसहचरो रामस्य पुण्यात्मनो यद्वत्तस्य विभोरभूत्कुलगुरुर्मन्त्री तथा माधवः ॥ ४ ॥ स खलु प्राज्ञजीवातुः सर्वशास्त्रविशारदः । अकरोज्जैमिनिमते न्यायमालां गरीयसीम् ॥ ५ ॥ तां प्रशस्य सभामध्ये वीरश्रीबुक्कभूपतिः । कुरु विस्तरमस्यास्त्वमिति माधवमादिशत् ॥ ६ ॥ स भव्याद्भारतीतीर्थयतीन्द्रचतुराननात् । कृपामव्याहतां लब्ध्वा परार्ध्यप्रतिमोऽभवत् ॥ ७ ॥ निर्माय माधवाचार्यों विद्वदानन्ददायिनीम् । जैमिनीयन्यायमालां व्याचष्टे बालबुद्धये ॥ ८॥

  • आदितः श्लोकचतुष्टयं लेमू व्याख्याने च लिखितं ग्रन्थकारेण ।