पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८ सविस्तरायां जैमिनीयन्यायमालायां [अ. १. पा. ३. अधि, १. , , वैदिकैः स्मर्यमाणत्वात्संभाव्या वेदमूलता । विप्रकीर्णार्थसंक्षेपात्सार्थत्वादस्ति मानता ॥ २ ॥ "अष्टकाः कर्तव्याः” इत्यादिस्मृतिवाक्यं न धर्मे प्रमाणम् , पौरुषेयवाक्यत्वे सति मूलप्रमाणरहितत्वात्, विप्रलम्भकवाक्यवत् । अथ मूलप्रमाणवत्त्वाय वेदार्थ एव स्मृ- तिभिरुच्यत इति मन्येथाः, तहिं वेदेनैव तदर्थस्याऽवगतत्वादियं स्मृतिरनर्था स्यात् । तदानीमनुवादकत्वादप्रामाण्यमिति प्राप्ते- ब्रूमः—'विमता स्मृतिर्वेदमूला, वैदिकमन्वादिप्रणीतस्मृतित्वात्, उपनयनाध्यय- नादिस्मृतिवत् । न च वैयर्थ्यं शङ्कनीयम्, अस्मदादीनां प्रत्यक्षेषु परोक्षेषु च नाना- वेदेषु विप्रकीर्णस्याऽनुष्ठेयार्थस्यैकत्र संक्षिप्यमाणत्वात् । तस्मादियं स्मृतिर्धर्मे प्रमाणम् ॥ अस्मिन्नेवाऽधिकरणे मतान्तरेण पूर्वोत्तरपक्षावाह- न मा स्मार्ताष्टकाङ्गत्वाद्यां जना इति मन्त्रगीः । तन्न, स्मृतेमूलवेदेऽनुमिते मात्वसंभवात् ।। ३ ॥ (२) यां जनाः प्रतिनन्दन्तीत्ययं मन्त्रोऽष्टकाश्राद्धस्याऽङ्गम्। तच्च श्राद्धं स्मार्तम् । न हि तस्य प्रतिपादकं वेदवाक्यमुपलभामहे । तस्मादिदं मन्त्रवाक्यं न धर्मे प्रमाण- - " मिति चेत्- न; तन्मूलस्य वेदस्याऽनुमेयत्वात् । अनुमानं च दर्शितम् । तस्मादसौ मन्त्रो धर्मे प्रमाणम् ॥ इति प्रथम स्मृत्यधिकरणम् ॥ १॥ प्रामाण्यं व्यवस्थापितम् । अनन्तरं वेदातिरिक्तधर्माधर्मप्रमाणनिरूपणस्य पादार्थत्वा- दिह स्मृत्याचाराणां प्रामाण्यं निरूप्यत इति पादसङ्गतिः । पूर्वाधिकरणसङ्गतिस्तु- स्मृतीनां विधिनिषेधार्थवादमूलकत्ववत् 'न पचेदन्नमात्मनः' इत्यादिस्मृतेः 'मोघमन्नं विन्दते अप्रचेताः' इत्यादिमन्त्रमूलकत्वेनाऽपि प्रामाण्यं सिध्यतीति स्मृतिप्रामाण्यस्य मन्त्रप्रामाण्योपजीव्यत्वादुपजीव्योपजीवकभावरूपा द्रष्टव्या । २. 'यां जनाः प्रतिनन्दन्ति रात्रिं धेनुमिवाऽऽयतीम् । संवत्सरस्य या पत्नी सा नोऽस्तु सुमङ्गली वाहे' ति समग्रो मन्त्रः ।