पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४२ सविस्तरायां जैमिनीयन्यायमालायां [अ.३.पा.२.अधि.९ - अथ नवमं भक्षाधिकरणम् ॥ ६ ॥ (भक्षपेटिका) नवमाधिकरणमारचयति- भक्षेहीत्यनुवाकोऽयं सर्वो भक्षणगाम्युत । ग्रहणादौ यथायोगं विभज्य व्यवतिष्ठते ॥ २१ ॥ अविधेर्ग्रहणादीनां भक्षणे निखिलोऽस्तु सः । अर्थाक्षिप्तेषु तेष्वेव यथालिङ्गं विभज्यते ॥ २२ ॥ ज्योतिष्टोमे हुतस्य सोमस्य शेषभक्षणं विहितम् । अत एवाऽऽम्नातम्- (१)"अभिषुत्याऽऽहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि सोमं भक्षयन्ति” इति । तस्मिन् भक्षणे (२)ग्रहणावेक्षणनिगरणसम्यग्जरणरूपाश्चत्वारो व्यापाराः सन्ति। मन्त्रश्च (३)"भक्षेहि" इत्याद्यनुवाके समाम्नातः । तत्र भक्षणं यथा साक्षाच्चोदितं, न तथा ग्रह- १. ऋत्विजः अभिषुत्य सोमरसं लतातो निष्पीड्य, आहवनीयाख्येऽग्नौ होम कृत्वा, ततः प्रत्यङ्मुखा गच्छन्तस्सदोनामकं मण्डपमभिपद्य तत्रोपविश्य समवेताः तं हुतशेषं सोमं भक्षयेयुरित्यर्थः । ( तै. सं. ६. ३. ११. ४. ) २. ग्रहणं ग्रहचमसादेर्हस्तेनाऽऽदनम् , अवेक्षणं सोमस्य निरीक्षणम् , निगरणं कण्ठाधोदेशसम्बन्धनानुकूलो व्यापारः, सम्यग्जरणं उदरगतस्य सोमस्य जीर्णता. पादनम् । ३. (तै. सं. ३. २.५) “भक्षेहि माऽऽविश दीर्घायुत्वाय शन्तनुत्वाय रायस्पो. षाय वर्चसे सुप्रजास्त्वायेहि वसो पुरोवसो प्रियो मे हृदोऽस्यश्विनोस्त्वा बाहुभ्यां सध्यासं, नृचक्षसं त्वा देव सोम सुचक्षा अवख्येषं, मन्द्राभिभूतिः केतुर्यज्ञानां वाग्जुषाणा सोमस्य तृप्यतु मन्द्रा स्वर्वाच्यदितिरनाहतशीष्णीं वाग्जुषाणा सोमस्य तृप्यत्वेहि विश्वचर्षणे शम्भूर्मयोभूः स्वस्ति मा हरिवर्ण प्रचर क्रत्वे दक्षाय रायस्पोषाय सुवीरतायै मा मा रा- जन्धि बीभिषो मा मे हार्दि त्विषा वधी: वृषणे शुष्मायाऽऽयुषे वर्चसे । वसुमद्गणस्य सोम देव ते मतिविदः प्रातस्सवनस्य गायत्रछन्दस इन्द्रपोतस्य नराशंसपीतस्य पितृ- पीतस्य मधुमत उपहृतस्योपहूतो भक्षयामि, रुद्रवद्गणस्य सोम देव ते मतिविदो माध्य- न्दिनस्य सवनस्य त्रिष्टुप्छन्दस इन्द्रपीतस्य नराशंसपीतस्य पितृपीतस्य मधुमत उप- हृतस्योपहूतो भक्षयाम्यादित्यवद्गणस्य सोम देव ते मतिविदस्तृतीयस्य सवनस्य जगतीच्छन्दस इन्द्रपीतस्य नराशंसपीतस्य पितृपीतस्य मधुमत उपहृतस्योपहृतो भक्षयामि। आप्यायस्व समेतुते विश्वतस्सोम वृष्णियम् । भवा वाजस्य सङ्गथे। हिन्व मे गात्रा हरिषो गणान् मे मा वितीतृषः । शिवो मे सप्तर्षानुपतिष्ठस्त्र मा मेऽवाङ्नाभिम- तिगाः । अपाम सोमममृता अभूमादर्श्म ज्योतिरविदाम देवान् । किमस्मान् कृणवदरा-