पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्डः २Jण छान्दोग्योपनिषत् । प्राणवित्प्रतिस्पर्धिनो विनाशे हेतुमाह-यस्मादिति । नासिक्यप्राणस्य मुख्यप्राणस्य च चायुविकारत्वेन माणत्वाविशेष.त्याप्मना वेवावेधौ तुल्यावर स्यालामिति शङ्कते-नन्विति। स्थानविशेषखंबन्धासंबन्धाभ्यां भूयोरपि पाप्मवेधावेधव्यवस्था युत्तेति परिहरति-नैप दोष इति । स्थानावस्थावच्छिन्ने करणे वैगुण्यं विषयविशेषासकवं तस्मात्तद्यस्य नासिक्यप्राणस्यापि विद्धता स्थादिति यावत् । तदसंभवाविशेषसंबन्धप्रयुक्तवैगुष्पायोगादि- खेतच्छलिष्टमुक्तमुपपन्नम् । स्थानसंबन्धविशेषाद्माणप्राणस्य पा-मत्रित्वं तदभावाच्च मुख्यप्राणस्य तदविद्वत्वमित्येतदृष्टान्तेन स्पष्टयति-यथेत्यादिनर । न मुल्यो दोषवद्माण- सचिचत्वाभाचादिति शेषः ।। ८॥ नैवैतेन सुरभि न दुर्गन्धि विजानात्यपहतपाप्मा ह्येष तेन यदनाति यत्पिबति तेनेतरान्प्राणानवति। एतमु एवान्ततोऽवित्त्वोकामति व्याददात्येवान्तत इति ॥ ९॥ यस्मान्न विद्धोऽसुरैर्मुख्यस्तस्मान्नैवैतेन सुरभि दुर्गन्धि वा विजानाति घाणेच तदुभयं विजानाति लोकः । अतश्च पाप्मकार्यादर्शनादपहतपाप्माऽप. हतो विनाशितोऽपनीतः पाप्मा यस्मात्सोऽयमपहतपाप्मा ह्येषं विजुद्ध इत्यर्थः । यस्माचाऽऽत्मभरयः कल्याणाद्यासङ्गवत्त्वाद्माणादयो न तथाऽऽत्मभरिमुंख्यः किं तर्हि सर्वार्थः । कथमिति, उच्यते-तेन मुख्येन यदश्वाति यत्पिबति लोकस्तेनाशितेन पीतेन चेतरान्घ्राणादीनचत्ति पालयत्ति । तेन हि तेषां स्थिति- र्भवतीत्यर्थः । अतः सर्वभैरः प्राणोऽतो विशुद्धः । कथं पुनर्मुख्याशितपीताभ्यां स्थितिरेषां गम्यत इति, उच्यते-एत ( तमु एव) मुख्यं माणं मुख्यमाणस्य वृत्तिमन्चपाने इत्यर्थः । अन्ततोऽन्ते मरणकालेऽवित्त्वाऽलब्ध्वोत्क्रामति । घाणादिवाणसमुदाय इत्यर्थः । अप्राणरे हि न शक्रोत्यशितं पातुं वा । तेन तदोत्क्रान्तिः प्रसिद्धा घ्राणादिकलापस्य । दृश्यते ह्युत्क्रान्तौ प्राणस्याशिशिषा। अतो व्याददात्येवाऽऽस्यविदारणं करोतीत्यर्थः । तद्धयन्नालाभ उत्क्रान्तस्य लिङ्गम् ॥ ९॥ घ्राणदेवता विद्धा प्राण देवता तु न विद्धत्यत्र गमकचेनानन्तस्वाक्यं व्याचले~-यस्मा- दिति । मुख्यप्राणस्य पाप्मवेधाभावमुपसंहरति-अतश्चेति । पाप्मकार्यमासङ्गस्तस्य माणेऽनुपलम्भादित्यतःशब्दस्यैवार्थः । हिशध्देनोक्तं पाप्माबेधं विशुद्भवे हेतूकृत्य १ ख. क. हतो । २ घ. देनेत । ३ क. ख. ग. भरि: प्रा० ४ व. ऊ. च. नोका।