पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [१ प्रथमाध्याये- शक्यते खनितुं कुदालादिभिरपि भेत्तुं न शक्योऽखण एवाऽऽखणस्तमृत्वा सामर्थ्याल्लोष्टः पांसुपिण्डः श्रुत्यन्तराच्चाश्मनि क्षिप्तोऽश्मभेदनाभिप्रायेण तस्या. श्मनः किंचिदप्यकृत्वा स्वयं विध्वंसेत विदीर्येतैवं विदध्वंसुरित्यर्थः ॥ ७ ॥ - अथ हेत्यादि मुख्यप्राणवि वाक्यमुत्थाप्य व्याकरोति-आसुरेणेत्यादिना । पूर्ववद्वागादिम्बिवेति यावत् । + टकैश्च विदारकै.हविशेषरित्यर्थः । अश्रुतस्य लोष्टस्या- से पादाने हेतुमाह - सामादिति । तस्य ध्वंसनयोग्यत्वाद्ध्वंसतेश्च कंपेक्षवादित्यर्थः । तहि यस्य कस्यचिदेवंविधस्य संभवादलं लोष्टग्रहगेनेत्याशङ्कय " यथाऽश्मानमृत्वा लोष्टो विध्वंसेत ” इति बृहदारण्यकश्रुतेस्तस्यैवात्र ग्रहणमित्याह-श्रुत्यन्तराञ्चेति ॥ ७ ॥ एवं यथाऽश्मानमाखणमृत्वा विध्वसत एव५ हैव स विध्वसते य एवं विदि पापं कामयते यश्चनमभिदासति स एषोऽश्माखणः ॥ ८॥ एवं विशुद्धोऽसुरैरधर्पितत्वात्माण इति । एवंविदः प्राणात्मभूतस्येदं फल. माह-यथाऽश्मानमिति । एष एव दृष्टान्तः । एवं हैव स विध्वंसते विनं. श्यति । कोऽसावित्याह-य एवंविदि यथोक्तप्राणविदि पापं तदनई कर्तु कामयत इच्छति यश्चाप्येनमभिदासति हिनस्ति प्राणविदं प्रत्याक्रोशताड. नादि प्रयुङ्को सोऽप्येवमेव विध्वंसत इत्यर्थः । यस्मात्स एष प्राणवित्प्राणभत- स्वादश्माखण इवाश्माखणोऽधणीय इत्यर्थः । ननु नासिक्योऽपि प्राणो वाम्बात्मा यथा मुख्यस्तत्र नासिक्यः प्राणः पाप्मना विद्धः प्राण एव सन्न मुख्यः कथम् । नैप दोपः । नासिक्यस्तु स्थान करणवैगुण्याद्विद्धो वाय्वा- स्माऽपि सन्मुख्यः स्थानदेवतावली पस्त्वान्न विद्ध इति युक्तम् । यथा वास्या- दयः शिक्षावत्पुरुषाश्रयाः कार्यविशेष कुर्वन्ति नान्यहस्तगतास्तद्वद्दोषवद्घा. णसचिवत्वाद्विद्धा घ्राणदेवता ने मुख्यः ॥ ८॥ दृष्टान्तदान्तिकाभ्यां सिद्धमर्थ निगमयति–एवमिति । प्राणस्य विशुद्धत्वात. दुपासनं कर्तव्यमिति शेषः । फलवचनमवतार्य व्याकरोति-एवंविद इत्यादिना + कुद्दालादिभिरित्यत्र यदादिपदं तस्यार्थः । १ क. पि टकै श्छे त्तुं । ग. "पि च्छेत्तुं । घ. °पि टड्कैश्च में° । २ क. पांशुपि । ३ क. ग. पयवा ।४ क. ख. छ.अ. 'ति । असु। ५ घ. च. न तु मु° । ६ क. ग. 'ति । इति प्रा।