पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्डः:२] छान्दोग्योपनिषत् । - पाप्मना विविधुस्तस्मात्तेनोभय५ शृणोति श्रवणीयं चाश्रवणीयं च पाप्मना ह्येतद्विद्धम् ॥ ५ ॥ अथ ह मन उद्गीथमुपासांचक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभय संकल्पयते संकल्पनीयं चासंकल्पनीयं च पाप्मना ह्येतद्वि. द्धम् ॥६॥ मुख्यप्राणस्योपास्यत्वाय तद्विशुद्धत्वानुभवार्थोऽयं विचारः श्रुत्या प्रवर्तितः। अतश्चक्षुरादिदेवताः क्रमेण विचार्याऽऽसुरेण पाप्मना विद्धा इत्यपोहान्ते । समानमन्यत् , अथ ह वाचं चक्षुः श्रोत्रं मन इत्यादि । अनुक्ता अप्यन्यास्त्व- असनादिदेवता द्रष्टव्याः। " एवम् खल्वेता देवताः पाप्माभिः" इति श्रुत्यन्त- रात् ।। ३ ।। ४ ॥ ५॥ ६॥ ____ ननु नासिक्यस्य प्राणस्य प.प्मविद्धवादनुपास्ट तो सिद्धे न्यायसाम्यादागादीनामपि नोपास्यःवमिति सिध्यति तत्किमुत्तरग्रन्थेनेत्यत आह-मुख्यप्राणस्यति । न्यायसा. म्येऽपि मुखतो निराकरण/भावे मुख्यप्राणस्यैवोपास्यत्वामित्यनिश्चयात्तदुपास्यताद ढर्यार्थ मुखती घागादीनामुपास्यत्वमपाकर्तुमुत्तरग्रन्थ इत्यर्थः । विद्धा इति विचार्य क्रमेणापोह्यन्त इति मुंबन्धः । उत्तरवाक्येष्वक्षरव्याख्यानननपक्षितं पूर्वेण समानत्वादित्याह-समानमिति । अवशिष्टवाक्यैकदेशग्रहणार्थमादिपदम् । ननु घ्राणादीनां पाप्मविद्धत्वादनुपास्यत्वेऽपि श्वगादीनां तद्विद्धत्वेनानुपास्यत्वावचनान्मुख्यस्वैव प्राणस्योपास्यत्वं नाव-तीयते तत्राऽऽह- अनुक्ता इति । उक्तानामनुक्तोपलक्षणत्वे बृहदारण्यकश्रुति संवादयति-एवमु खल्विति । ॥ ३ ॥.४ ॥ ५ ॥ ६॥ अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासांच- किरे त हासुरा ऋत्वा विदध्वंसुर्यथाऽश्मानमाखण- मृत्वा विध्वसेन ॥ ७ ॥ आसुरेण विद्धत्वाद्माणादिदेवता अपोह्याथानन्तरं य एवायं प्रसिद्धो मुखे भवो मुख्यः प्राणस्तमुद्गीथमुपासांचक्रिरे तं हासुराः पूर्व- वहत्वा प्राप्य विदध्वंसुविनष्टा अभिप्रायमात्रेण । अकृत्वा किंचिदपि प्राणस्य कथं विनष्टा इत्यत्र दृष्टान्तमाह-यथा लोकेश्मानमाखणं न १ अ. समस्तवा । २ क, असुरेण । ३ क. वात्प्राणा' । ४ क. ग. पोह्यन्तेऽथा !