पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-१ प्रथमाध्याय- थोपलक्षितेमौद्गात्रेणोपलक्षितं ज्योतिष्ठामादि कर्माऽऽहृतमित्युक्तं तदाहरणं च तस्योपासन तविरुद्धं नासिक्यप्राणदृष्टयाऽक्षरोपासनव चनमित्यर्थः । स्वोक्तमिथो विरोधं परिहरति- नैष दोष इति । उनीथोपलक्षितकर्मोपलक्षिते ज्योतिष्टोमादौ कर्मणि सत्येवोद्गातृप्राण- दृश्योपास्यत्वेन'क्षरं विवक्षितम् । ओंकारश्चोद्गीथावयवो ध्येयत्वेनेष्टो न स्वतम्रो व्यापकः । तथा चाक्षरोपासनार्थत्वेन कर्माहरणं न ध्येयत्वेनेत्यविरोध इत्यर्थः । आश्रित्य विवानार्थ कर्माहरणमित्युक्त्वा तं हे यादि व्याचष्टे--तमेवमिति । स्वोत्थेन चाऽऽसुरेण नासिका- संबद्धेनेति यावत् । अधर्मादासङ्गस्तदुषेणेत्येतस्याऽऽसङ्गवेध साधयति--स हीति । कल्याणो गन्धः सुरभिरक्तस्तस्य ग्रहणं ममैवेत्यभिमानात्मा योऽयमासङ्गस्तेनाभिभूतमुपकारो गन्धान.णकृतस्तुल्यः सर्वस्य कार्यकारणसंघातस्येति विवेकविज्ञ.नं यस्य स तथेति विग्रहः। ननु कथं यथोक्तासङ्गस्पर्शितेत्याशङ्कयाऽऽह--स तेनेति । उक्तेऽर्थे वा पातयति- तदिदमिति । घ्राणप्राणस्याऽऽसुरप.प्मविद्धवे कार्यलिङ्गकमनुमानं , सवयति--यस्मा. दिति । उक्तानुमानावद्योति वाक्यं व्याकरोति--अत इति । अतःशब्दार्थमेव स्पष्ट- यति--पाप्मनेति । ननु पाप्पना विद्धत्वात्तेन लोको दुर्गन्धं जानातीत्येव वक्तव्यं सुर- भिज्ञानस्य पाप्मकर्मवाभावात् । तथा च कथं तेनोभयं जिघ्रतीत्युक्तं तत्राऽऽह--उभय- ग्रहणमिति । एकस्यापि हविषो द्रवात्मकस्य पुरोड शादेर्वा काकादिसंबन्धाशे प्राय- श्चित्तसत्त्वेऽपि यस्योभयं हविरातिमार्छति स ऐन्द्रं पञ्चशरावमे.दनं निपेदित्यत्रोभयग्रहण. मविवक्षितमिति स्थितं प्रथमे तन्त्रे तथाऽत्र पीत्याह--यस्येति। न केवलं पाप्मना हीति चाक्यशेषादत्रोभयग्रहणमविवक्षितं किंतु वाजसनेयके यथोक्तोद्गीथविद्याविषयत्वेन समानप्र- करणे यदेवेदमप्रतिरूपं जिघ्रति स एव स पाप्मेति श्रुतेरत्रापि पाप्मवेधशादुर्गन्धं जानी- तीत्येव वक्तव्यत्वादविवक्षितमुभयग्रहणमित्याह-यदेवेति ॥ २ ॥ अथ ह वाचमुद्गीथमुपासांचक्रिरे ता हासुराः पाप्मना विविधुस्तस्मात्तयोभयं वदति सत्यं चानृतं च पाप्मना ह्येषा विद्धा ॥ ३ ॥ अथ ह चक्षुरुद्गीथमुपासांचक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयं पश्यति दर्शनीयं चादर्शनीयं च पाप्मना ह्येतद्विद्धम् ॥ ४ ॥ अथ ह श्रोत्रमुद्गीथमुपासांचक्रिरे तद्धासुराः १ क. कर । ९ क. 4 योजय । ३ अ. ङ्गकानु । ४ ३. नात्येवं व