पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-[१ प्रथमाध्या- रिणो देवशब्दवाच्या इत्यर्थः । तथाऽव्यात्मममुरा विरोचनादयः स्युस्त्यिाशङ्कज पूर्वबद्ध पसंहारविरोधमभिप्रेत्याऽऽइ-असुरा इति । असुरा इन्द्रियवृत्तय एवेति संबन्धः ।। सात्त्विकेन्द्रियवृत्तियों बैंपरीत्यं तासामसुरत्वसिद्धयर्थं दर्शयति-तद्विपरीता इति । लासामसुरशब्दवाच्या निमित्तान्तरमाह-स्वेज्वेवेति । विष्वविषयासु विष्वञ्चोक नानागतयो विषया यासां तास्विति यावत् । प्राणनक्रियासु जीवनानुकलपाणचेष्ट्यस्वित्यर्थः। लदेव स्फोरयति स्वाभाविकय इतिः । शास्त्रापेक्षामन्तरेणैव स्वभावशात्प्रर्वतमानलं स्वाभाविकत्वम् । तथा च शास्त्रीयेन्द्रियवृत्तिभ्यो परीत्यममूषामतिविशदमित्यर्थः । वैषा- रोत्सान्तस्माह-तमअत्मिका इति । कथं मियो विषयापहार निमित्तीकृत्य देवाना- मसुराणा [ ] सङ्ग्रामोऽभूदित्यपेक्षायामासुरी वृत्ति प्रकटयति-शास्त्रीयेति । देवी वृत्ति प्रक्ष्यति-तथेति । देवानामुक्तासुरवैपरीत्यं स्फुटयति--शास्त्रेति । स्वाभा- विकः शास्त्रानपेक्षस्तमोरूपपाष्मासुर: परिच्छेदाभिमानस्तस्य तिरस्करणार्थमिति यावत् ।। रक्तमाध्यात्मिकसनामं निगमयति–इत्यन्योन्यति । उक्तरीत्या यथोक्तानां देवा नामसुराणां च पराभिभवः स्त्रोवश्चेत्येवंरूपः सयामः प्रतिदेहमनादिकालप्रवृत्तो यथा देवासुरसङ्ग्रामस्तथेति योजना । किमर्थ पुनरपुरुषार्थरूपो देवासुरसमामः श्रुया श्राव्यते तनाऽऽह-स इति । स हि सङ्ग्रामोऽस्मिन्प्रकरणे प्राणस्य विशुद्धिविषय विज्ञानं विधातु प्रवृत्तः। तथा श्रुत्या. कथारूपेणाऽऽस्यायते । इन्द्रियाणां विषयवैमुख्ये. धर्म: स्यात्तषां तदाभिमुम्टयेपापस्योत्पत्तिसितिविवेकविज्ञानसिद्धयर्थं चाऽऽख्यायिका प्रणीयते ।। लस्मादिन्द्रियाणां प्रयत्नलो विषयप्रावण्यं पारहव्यम् । तद्वैमुख्यं च तेषां. श्रेयोधिभियाना- दाधेयमिति भावः । यजमानप्राणानामेव देवासुरभावस्योक्त वमतःशब्दार्थः । प्रजापतिश- ब्दस्य रूढमर्थमपाकृत्य विवक्षितमर्थमाह-प्रजापतिरिति । उक्तरूपः पुरुषः प्रजाप- तिरित्यत्रा गमकमाह-पुरुष एवति । कथं पुनर्यथोक्तानां देवासुराणां तदफ्यवं तत्राऽऽह-तस्य हीति । यत्रत्युक्तं सङ्ग्रामनिमितं. परामृशति-तत्तत्रोति ।। देवानामुत्कर्षोऽपकर्षश्वासुराणामित्यस्मिन्निमित्तेः कथमुद्दीथभक्त्याहरणमित्याशङ्ख्याऽऽह.-. उद्गीथेति। लक्षितलक्षणान्यायं सूचयति-तस्यापीति । उथभक्तेरिवेसपेरः ।। लदाहस्णामयोजनं. प्रश्रपूर्वकं कथयति-तकिमर्थमित्यादिना ॥ १ ॥ यदा च तदुद्गीथ कर्माऽऽजिहीर्षवस्तदा- ते. ह नासिक्यं प्राणमुद्रीथमुपासांचक्रिरे तर हासुराः पाप्मना विविधुस्तस्मात्तेनोभयं जिघ्रति १. ख. अ. षयवि'