पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छान्दोग्योपनिषत् । श्री राम शेष भाश्रम द्वितीय. खण्ड:२] देवा उद्गीथमाजहरुरनेनैनानभिभविष्याम इति ॥ १ ॥ देवासुरा देवाश्चासुराश्च । देवा दीव्यतेोतनार्थस्य शास्त्रोद्भासिता इन्द्रिय- वृत्तयः । असुरास्तविपरीताः स्वेष्वेवासुषु विष्वग्विषयासु प्राणनक्रियासु रमणात्स्वाभाविक्यस्तमआत्मिका इन्द्रियवृत्तय एव । ह वा इति पूर्ववृत्तोद्भा. सको निपातौ । यत्र यस्मिन्निमित्त इतरेतरविषयापहारलक्षणे संयेतिरे। संपूर्वस्य यततेः संग्रामार्थत्वमिति संग्राम कृतवन्त इत्यर्थः । शास्त्रीयप्रका- शवृत्त्यभिभवनाय प्रवृत्ताः स्वाभाविक्यस्समोरूपा इन्द्रियवृत्तयोऽसुराः । तथा तद्विपरीताः शास्त्रार्थविषयविवेकज्योतिरात्मानो देवाः स्वाभाविकतमोरूपासुरा- भिभवनाय प्रवृत्ता इत्यन्योन्याभिभवोद्भवरूपः संग्राम इव सर्वप्राणिषु प्रतिदेहं देवासुरसङ्ग्रामोऽनादिकालप्रवृत्त इत्यभिप्रायः । स इह श्रुत्याऽऽख्यायिकारू. पेण धर्माधर्मोत्पत्तिविवेकविज्ञानाय कथ्यते प्राणविशुद्धिविज्ञानविधिपरतया। अत उभयेऽपि देवासुराः प्रजापतेरपत्यानीति प्राजापत्याः। प्रजापतिः कर्मज्ञाना. धिकृतः पुरुषः । " पुरुष एवोक्थमयमेव महान्मजापतिः” इति श्रुत्यन्तरात् । तस्य हि शास्त्रीयाः स्वाभाविक्यश्च करणवृत्तयो विरुद्धो अपत्यानीच तदुद्भ- वत्वात् । तत्तत्रोत्कर्पापकर्षलक्षणनिमित्ते ह देवा उद्गीथमुद्गीथभक्त्युपलक्षितमा- द्वगात्रं कर्माऽऽजळुराहृतवन्तः । तस्यापि केवलस्याऽऽहरणासंभवाज्ज्योतिष्टोमाया: हृतवन्त इत्यभिप्रायः। तत्किमर्थमाजहरित्युच्यते । अनेन कर्मणैनानसुरानभिभ. विष्याम इत्येवमभिप्रायाः सन्तः ।। १ ।। गुणत्रयविशिष्टमुद्गीथावयवभूतमोंकाराल्यमक्षरं परमात्मप्रतीकं तबुद्धयोपास्यमित्युपदि. ष्टमिदानीं तस्यैवाक्षरस्याध्यात्माधिदैवभेदेनाऽऽदित्यप्राणदृष्टयोपासनं विवक्षन्कण्डिकान्त- रमयतारयति-देवासुरा इति । तत्राक्षराणि व्याचिख्यासुरप्रतिभाव्युदासार्थ विव. क्षितं समासं दर्शयति-देवाश्चेति । देवशब्दनिष्पत्तिप्रकारं सूचयति–देवा इति । दीव्यतितिनार्थ: "दिव क्रीडाविजिगी पाव्यवहारद्युतिस्तुतिमोदमदस्वामकान्तिगतिषु " इति दर्शनात्तस्य चाजन्तस्य सति गुणे करि यथोक्तरूपसिद्धिरित्यर्थः । ते च द्योतका देवा रूढेरिन्द्रादयो भविष्यन्तीत्याशङ्कयाऽऽह-शास्त्रेति । इत्यध्यात्ममित्युपसंहार- विरोधात्प्रसिद्धरेत्र हेयत्वादुपासकशरीरस्थकरणावस्था देवाः सत्त्वात्मकाः शास्त्रानुसा. १ ख. ध. ऊ. त्यानि प्रा । ९क. ग. द्धाय । ३ ख. छ. न. 'व्यतेर्यो ।