पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भैरमः खण्डः १] छान्दोग्योपनिषत् । तत्राक्षरविज्ञानवतः कर्म कर्तव्यमिाले स्थितमाक्षिपति–तवाक्षरेणोभी यश्चैतदक्षरमेचं व्याख्यात्वं चेद यश्च कर्ममानविदक्षरयाथात्म्यं स चेद तावुभौ कुरुतः कर्म । योश्च कर्मसामर्थ्यादेव फलं स्यातिक सत्राक्षरयाथात्म्यविज्ञाने- नेति । दृष्टं हि लोके हरीतकी भक्षयतोस्तद्रसाभिज्ञेतरयोविरेचनम् ॥ नैरम् । यस्मानाना तु विश चाविश च । भिन्चे हि विशावेद्ये । तुशब्दः पशव्या- वृत्त्यर्थः । नोकारस्थ कर्माङ्गत्वमात्रविज्ञानमेव रसतमाप्तिसमृद्धिगुणवद्विज्ञानं किं तर्हि ततोऽभ्यधिकम् । तस्माचदगांधिक्यात्फलाधिक्य युक्तमित्यभिधायः । दृष्टं हि लोके वपिशवरयोः एरागादिमणिविक्रय वणिजो विज्ञानाधिक्या त्फलाधिक्यम् । तस्मायदेव विद्या विज्ञानेन युक्तः सन्करोति कर्म बद्धया। श्रद्दधानश्च सञ्चपनि मदा योगेन युक्तश्चेत्यर्थः । तदेव कर्म वीर्यवत्तरमविद्वत्कर्म- गोऽधिकफलं भवतीति । विश्वकर्मप्पो वीर्यवत्तर त्व वचनादविदुषोऽपि कर्म वीर्यवदेव भवतीत्यभिप्रायः । न चाबिछुपः कर्मण्यनधिकारः । औषस्त्ये काण्डेऽविदुपामप्यात्विज्यदर्शनात् । रसतमाप्तिसमृद्धिगुणचदक्षरमित्येकमुपास- नम् । मध्ये प्रयत्नान्तरादर्शनात् । बनेकैर्हि विशेषणैरनेकधीपास्यत्वात्खत्वे- तस्यैव प्रकृतस्योद्गीथाख्यस्याक्षरस्योपव्याख्यानं भवति ॥ १० ॥ इति प्रथमाध्यायस्य प्रथमः खण्डः ॥ १॥ अक्षरस्य स्तुत्या महीकृतत्वादपासने सिद्धे किमुत्तरेणं ग्रन्थेनेत्याशङ्कयाऽऽह- तत्रेति । पूर्वस्मिन्संदर्भ स्तुतिववादक्षरविज्ञाने कर्तव्ये तनिष्पायं कमें तद्विज्ञानवतोऽ. नुष्ठेयमिति स्थितं तदाक्षेसुमुत्तरं वाक्यमित्यर्थः । आक्षेपाक्षराणि व्याचष्टे--तेनेत्या- दिना । ननु कर्मकतत्वे विद्धदविदुषोविद्वानेच तत्फलमश्नुते नाविद्वानिति कथमित्याश. याऽऽह--तयोश्चति । इतिशब्दस्वाक्षिपतीत्यनेन संबध्यते । कथं विद्वदविदुषोर. विशिष्टं फलमित्याशङ्कय दृष्टान्तमाह--दृष्टं हीति । विमतं न स्वतन्त्रफलमङ्गज्ञानत्वा- दाज्याचेक्षणवदिति प्राप्ते प्रत्याह--नैवमिति । हेतुत्वेनावतारितं च क्यं व्याचष्टे-- भिन्न हीति ।। चिझोपासना कर्माविद्या तयोभिन्न वं पृथक्फलवत्त्वयं तन्न विद्यार्थ्य- मित्यर्थः । विद्यायाः स्वतन्त्रफलैंवत्वं नास्तीति पक्षस्य व्यावृत्तिप्रकारनेव अपञ्चपति-- नेत्यादिना अङ्गज्ञानागुणचदक्षरज्ञानस्याऽऽधिक्ये फलितमाह--तस्मादिति । तदङ्गं कर्माङ्गमुद्गीथमा त्रज्ञानं तस्मादाधिक्याद्विशिष्टाक्षरज्ञानस्येति यावत् । यत्तु पुन- १ ख. भी सुरुतो य । २ ङ. "श्व स्वक" । ३ ख. ञ, थैः । स्व । ४ ख. छ, २. लवं ना।