पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः खण्डः १ ] छान्दोग्योपनिषत् । ११ कि नश्छिद्यते तत्राऽऽह--कथामिति । ऋगादिजातयो यदि भूयस्यः स्युस्तदा तासा मध्ये कतमर्जातिः कतमा सामजातिर्वा कतमा वोद्गीथजातिरत्र विवक्षितेति प्रश्नो युज्यते । न चास्ति तत्र जातिबद्त्वं प्रमाणाभावादतोऽनुपपन्नं प्रश्नत्रयमित्यर्थः । प्रश्नानुपपत्तिं दूषयति--नैष दोष इति । बा तत्तन्नात्यवच्छिन्नानां संनिधाने जातो सत्यां व्यक्ति बहुत्वसंभवात्तदन्यतमनिर्धारणार्थपरिप्रश्ने विकल्पेन उतमजिति सूत्राङ्गिी. कारागादिजातो तस्यक्ति बाहुल्यात्कतमा तद्वयक्तिर्वाच ऋग्रस इत्यादौ विवक्षितेति प्रश्न- पर्यवसानादुपपन्नं प्रश्नत्रयमित्यर्थः । यत्तु विग्रहान्तरं गृहीत्वा प्रश्नानुपपत्तिरियुक्तं तत्राऽऽह--न त्विति । तत्र चानुपपत्तिं यदि जातेरित्यत्र व्यक्ती करिष्यति । अस्मदिष्ट. विग्रहापरिग्रहे वृत्तिकारीयमुदाहरणं विरुध्यते । कठशब्दस्य व्यक्तिविशेषत्वाभावादिति शङ्कते-नन्विति । उदाहरणेऽपि सत्यां कठजातो तदरक्तिबाहुल्यात्तदन्यतमनिर्धारणा- भिप्रायेण परिप्रश्ने डतमजित्यङ्गीकारान्न परोक्तोदाहरणविरोधोऽस्मत्पक्षेऽस्तीति परिहरति- तत्रापीति । ननु द्विधाऽपि विग्रहोपपत्तो किमिति त्वदिष्टो विग्रहो नियम्यते तत्राऽऽह-- यदीति । त्वदिष्टविग्रहपरिग्रहश्चेगादिजातेरेकत्वात्प्रत्येकं बहुत्वायोगाद्वा बहुनामित्यादि. सुत्रेण कतमकतमत्सामेत्युदाहरणं न सिध्येत् । तथा च तसिद्धयर्थं पृथग्विधानं प्रसज्येत । न हि वैदिकमुदाहरणं प्रमत्तगीतमिव हातुं शक्य तस्माद्गादिव्याक्तिरेवान प्रष्टुं युक्तेत्यर्थः ॥ ४ ॥ म वागेवर्माणः सामोमित्येतदक्षरमुद्रीथः । तदा एत. मिथुनं यद्वाक्च प्राणश्चर्च सामै च ॥ ५॥ विमर्श हि कृते सति प्रतिवचनोक्तिरुपपन्ना वागेवर्माणः सामेति । वागृ. चोरेकत्वेऽपि नाष्टमत्वव्याघातः पूर्वस्माद्वाक्यान्तरत्वादाप्तिगणसिद्धेय ओमित्ये- तदक्षरमुद्गीय इति । वाक्माणावृक्सामयोनी इति वागेवर्माणः सामेत्युच्यते । यथाक्रममुक्सामयोन्योक्मिाणयोहणे हि सर्वासामृचा सर्वेषां च सान्नामव- रोधः कृतः स्यात् । सर्वर्सामावरोधे चमिसाध्यानां च सर्वकर्मणामवरोधः कृतः स्यात् । तदवरोधे च सर्वे कामा अवरुद्धाः स्युः । ओमित्येतदक्षरमुद्गीथ इति भक्त्याशङ्का निवयते । तद्वा एतदिति मिथुनं निर्दिश्यते । किं - तन्मिथुनमित्याह यद्वाक्च प्राणश्च सर्वत्राक्सामकारणभूतो मिथुनम् । ऋक्व साम चेति ऋक्सामकारणावसामशब्दोक्तावित्यथैः । न तु स्वतन्त्रमच साम १ ख. छ. अ. "तिः सा । २ क. "यमवविधा । 5 स. म चेति ॥ ५॥ ४ ख. प. उ. च सार । वा । ५ ख. 'दये । वा । ६ स. प. ह. 'नांक ७. भुला !" ८ ख. तु स्वात-रणवयं ॥ ९ . ड. च, तन्ने नाच ।