पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः खण्डः १] छान्दोग्योपनिषत् 8 8 239) एषां चराचराणां भूतानां पृथिवी रसो गतिः परायणमवष्टम्भः | पृथिव्या आपो रसोऽप्सु खोता च प्रोता च पृथिव्यतस्ता रसः पृथिव्याः । अपायोष- धयो रखोऽप्परिणामत्वादोषधीनाम् । तासां पुरुषो रसोऽन्त्रपरिणामस्वात्पुरु- पस्य । तस्यापि पुरुषस्य वाग्रसः | पुरुषावयवानां हि वाक्सारिष्ठा । अतो चाक्पुरुषस्य रस उच्यते । तस्या अपि वाच ऋग्रसः सारतरा | ऋचः साम रसः सारतरम् | तस्यापि साम्न उद्गीथः प्रकृतत्वादोंकारः सारतरः ॥ २ ॥ तदेत्रोपव्याख्यानमनुव्र्र्तयन्नोंकारस्य रसतमत्वं गुणं विधातुं पातनिकां करोति-एपा- मिति । गतिरित्युत्पत्तिकारणत्वं परायणमिति स्थितिहेतुत्वमष्टम्भ इति प्रलयनिदानत्व मुच्यत इति भेदः । चैपरीत्येन वाऽमूनि पदानि नेयानि | अपरं पृथिवीरसत्वं साधयति- अप्सु हीति । अस्यार्थस्य श्रुत्यन्तरप्रसिद्धिं द्योतयितुं हिशब्दः । ओषधीनामपः प्रति कारणत्वाभावात्कथं तत्र रसशब्दस्तत्राऽऽह - अप्परिणामत्वादिति । कारणपरतया पूर्वत्र व्याख्यातोऽपि रसशब्दो गोरस इतिवदुत्तरत्र कार्यपरतया व्याख्येय इत्यर्थः । कथमोषधीनां पुरुषो रसः । न हि ताभिरसौ क्रियते तत्राऽऽह — अन्नेति । पुरुषरसवं वाचः समर्थयते - पुरुषेति । वाग्विहीनं हि प्रतिपुरुषान्तरं विनिन्दन्ति । अतो वौचः सारतमत्वं प्रसिद्धमिति हिशब्दार्थः । तस्याः सारिष्ठत्वप्रसिद्धिरतः शब्दार्थः । वाङ्निर्वर्त्य- त्वादृचस्तद्रसत्वमित्यभिप्रेत्याऽऽह -- सारतरेति । ऋचः सकाशादपि तदध्यूढं साम गीयमानं वक्तृश्रोत्रोः सुखकरमिति मत्वाऽऽह – सारतरमिति | उद्गीथशब्दं चावयवे प्रकरण। नियमयति —मकृतत्वादिति । न हि सामानोंकृतं फलाय भवतीति मन्वानो ब्रूते - सारतर इति ॥ २ ॥ - - स एष रसाना५ रसतमः परमः परार्थ्योऽष्टमो यदुद्गीथः ॥ ३ ॥ एवं स एष उद्गीथारूय ॐकारो भूनादीनामुत्तरोत्तररसाना मतिशयेन रसो रसतमः | परमः परमात्ममतीकत्वात् । परायें स्थानं परं च तद चे परायें तदर्हतीति परार्ध्यः परमात्मस्थानाईः परमात्मवद्दुपास्यत्वादित्यभि मायः । अष्टमः पृथिव्यादिरससंख्यायां यदुनीयो य उद्गीथः ॥ ३ ॥ यदर्थं पृथिव्यादीनां रसत्वमुक्तं तदिदानीं दर्शयति - - - एषमिति । रसत्तमस्त्रगुणकमों-- फारमुपास्यत्वार्थं विशेषणाभ्यां मही करोति--परम इति । तस्य परमात्मस्थानयोग्यत्वं १ ख. ग. घ. ङ. च. पोऽप्स | २. 'वर्णय | ३ ख. ञ वाचो रसत' ।४ क. ग. तदूहं । ५ क. ङ च त° । २