पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[१ प्रथमाध्याये- साधयति-तथा चेति । इतिपरप्रयोगवशादभिधायकवाभावे सत्य शब्दितप्रतिमाया भग- वत्प्रतीकत्ववदोंकारस्यापि परमात्मप्रतीकत्वेन श्रेष्ठत्वादुपास्यत्वसिद्धिरित्यर्थः । तदीयं श्रेष्ठयं सप्रमाणकं निगमयति–एवमिति । सर्ववेदान्तेष्वेतदालम्बनं परमित्यादिषु । किंच नास्य श्रेष्ठचं समर्थनीयं प्रसिद्धत्वादित्याह--जपेति । गायत्र्यादिजपे यज्ञादौ कर्मणि स्वाध्या- यस्याऽऽदावन्ते चोंकारस्य प्रयोगो दृश्यते। " तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥" " ब्राह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा । स्रवत्यनोंकृतं पूर्व परस्ताच्च विशीयते " इतिस्मृतेः ॥ भोमिति ब्राह्मणः प्रवक्ष्यन्नाहेत्यादिश्रुतेश्चेत्यर्थः । ओमितीत्ययं भागो व्याख्यातः । संप्रत्येतदक्षरमित्यस्यार्थमाह-अत इति । श्रेष्ठत्वमुपास्यत्वार्थमनुकृष्यते । व्याप्तेश्च समज. समिति न्यायेन विशेषणस्यार्थवत्त्वमभिप्रेत्य रूढिर्योगमपहरतीति न्यायेनाक्षरशब्दस्य प्रकरणमनुसृत्य प्रसिद्धमर्थमाह-वर्णात्मकमिति । ग्रामो दग्धः पटो दग्ध इतिवदेकदेशे समुदायविषयं पदं प्रवृत्तमित्याह-उद्गीथेति । उपास्ति विभजते-कर्मेति । उद्गीथावयव. वादोंकारे तच्छब्दप्रवृत्तिरित्युक्तत्वादनन्तरवाक्यमकिंचित्करमित्याशङ्कय श्रुत्युक्तो योऽस्मदुक्तो हेतुस्तेन रफुटी क्रियते ततश्चोत्कृष्यास्माभिर्दर्शित इत्यभिप्रेत्याऽ:ह-स्वयमेवेति । ओमि. त्येतदक्षरमित्यत्रोपासनोत्पत्तिविधिरक्तः । संप्रति गुणं विवक्षुर्वाक्यान्तरमादाय व्याचष्टे- तस्येति । एवमुपासनमिति । रसतमत्वमाप्तिः समृद्धिरित्येवंगुणकमुपासनं यस्याक्षरस्य तत्तथेत्यर्थः । एवंविभूतीति । परमः पराय॑स्तेनेयं त्रयी विद्या वर्तत इत्याद्या विभतिः' स्तुतिर्यस्य तत्तथेति यावत् । एवंफलमिति । आपयिता ह वै कामानामित्यादि फलं यस्योपास्यसाक्षात्कारस्य तत्तथोक्तमित्यर्थः । गोदोहनवदाश्रित्य विधानादधिकृताधिकारभि- दमुपासनं तथाऽपि पृथगेव । पृथग्ह्यप्रतिबन्धः फलमिति न्यायेन फलवत्फलं याजमान- मुद्गातुर्यजमानेन कर्नार्थ क्रीतत्वात्तत्कर्तकस्योपासनस्यापि यजमानस्य स्वामिनः फलमिति वचनमादिशब्दार्थः । वाक्यस्य साकाङ्क्षत्वेनाऽऽनर्थक्यं वारयति-प्रवर्तत इति ॥ १॥ एषां भूतानां पृथिवी रसः पृथिव्या आपो रसः । अपामोषधयो रस ओषधीनां पुरुषो रसः पुरु- षस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः सान्न उनीथो रसः ॥ २ ॥ १ क. म. °न श्रेष्ठ मतदालम्बनं प° । २ ख. छ. ञ. °न्तरं वा",