पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महता यखेन दर्शितानि । वृत्तरस्राकर-छन्दोमञ्जरी-छन्द:कौस्तुभ-मन्दारमरन्द-वृत्त दृष्टानां लक्षणानामपि सङ्गहः कृतः । अयमपरश्च महान् विशेषो यत्सर्वेषामपि वृत्तानां प्रस्तारे सङ्ख्याबोधकं क्रमाङ्कमादौ दत्त्वा वृत्तानि क्रमेणैव संस्थापितानि । तथा सूत्रे स्मृतानामाचार्याणाम्, छन्दःशास्त्रे टिप्पण्यां च लक्षितानां वैदिकच्छन्दसाम्, वृत्तानाम्, छन्दःसूत्राणाम्, उदाहरणश्रुः तीनाम्, श्लोकानां च पृथक् सूचयः समायोजिता यावद्वद्विबलं सर्वात्मना तथा यतितं यथास्मिन्नेकस्मिन्नपि ग्रन्थेऽवलोकिते प्रायः सर्वे छन्दोग्रन्था विलोकिता भवेयुः । एवं महान्तं, यलमास्थाय कृतेऽपि संशोधनेऽस्माकमल्पमतित्वात्सञ्जातानि स्खलितानि क्षन्तुमर्हन्ति विचक्षणा इति तान् साञ्जलिबन्धमभ्यर्थयामहे संशोधनकर्मण्यपेक्षितलिखितपुस्तकप्रदानेन साहाय्यं कृतवतां वे. शा. *धन श्यामविठ्ठलशास्त्री जावडेकर' महोदयानां वे. ‘कृष्ण लक्ष्मणभट्ट धूप कर’ इत्येतेषां च सदैवोपकारभारं बिभृमः । थास्मानस्मिन् कर्मण्युद्योजितवतां, मुद्रणकालेऽनवधानादिना सञ्जाताशुद्धिबो. धनेन मुहुरनुगृह्मानानां सुहृन्मणीनां मुद्रणालयस्थपण्डितानां श्री. नारायण श्री. सोमण इत्युपाभिध-कृष्णशर्मणां श्री. साधले इत्युपाह्वबालकृष्णशास्त्रिणां च नितान्तमधमर्णा अन्ततश्च सुदुःसहतममपि कालातिपातं क्षान्तवतामेवंविधानेकग्रन्थरखप्रकाशन चण्णानां गुणगृह्यानां “निर्णयसागर'मुद्रणालयाध्यक्षाणां - श्रेयसे सर्वेश्वरं सम्प्राप्यै, इमामत्यल्पाँ कृतिं भगवतो वेदपुरुषस्य पादयोः पुष्पाञ्जलित्वे कल्पयामः । “दोषाः स्युरेव मम, तत्र कृताधिकारं दोषज्ञवृन्दमपनेष्यति तान् समूलम् । स्युश्चदुणा अभिमता भवतां न ते तत् व्यर्था खला इह खलभयथा स्थितिर्वः । , . स्मः । धूपकरोपाह्वोऽनन्तयज्ञेश्वरशर्मा । माशैलम्-गोवा