पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया पृष्ठम्. | विषयाः (प्रथमोऽध्यायः-) चतुष्पादादिगायत्रीलक्षणम् वृत्तिकृतो मङ्गलम् १| गायत्रीपदनिर्वचनम् गणादिपरिभाषा उष्णिगधिकारः गणसंज्ञाः छन्दःशास्त्रस्य विषयानुक्रमणा । गणफलानि गणेषु शत्रुमित्रादि गणप्रयोगे फलम् दुष्टगणादिदोषापवादः लगसङ्कतरेखालक्षणम् कचिंत्पादान्तस्य लघुत्वम् तद्विषये मतान्तरम् पाणिनिविरोधसमाधानम् द्विमात्रस्य गुरुत्वम् सङ्कयोपलक्षकसंज्ञाः धीश्रीरित्यादिपदानामर्थ (द्वितीयोऽध्यायः-) लक्षणव्यभिचारे विचारः गायत्र्या अष्टत्रिंशद्भदाः (तृतीयोऽध्यायः-) पादपूरणप्रकार गायत्र्यादिपादाक्षरसङ्का छान्दसमेकादिपादत्वम् पश्चादिपादानि छन्दांसि अनुष्टुप्पदनिरुक्तिः ३ | त्रिधुच्जगत्यधिकार ३|त्रिषुप्पदनिर्वचनम् ४|बहूनाक्षराया अपि त्रिशुवम् ४|शङ्कमल्यादिच्छन्दोविशेषाः ५|छन्दःसन्देहे निर्णयप्रकारः ५ | छन्दसां देवताः छन्दसां खराः छन्दसां वर्णाः ६ |छन्दसां गोत्राणि ६ |छन्दसां धातवः ६ देवतादिविषये विचारः |मतान्तरविरोधपरिहार ७| (चतुर्थोऽध्यायः-) १२१ . लौकिकच्छन्दोऽधिकारः १३ १५ १६ १८ २३ २७ ३१ ३३ ३८ ४१ ४१