पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ३ ५ ६ २८ ३२ ४० ४४ ४८ ३८ १५ गायत्री १२०५२’ ३०' प्रतिभागे सार्धसप्तविंशत्युत्तरशतकलापचये उष्णिक १ १० १५ ’ प्रतिभागे सार्धसप्तनवतिकलापचये अनुष्टुप प्रतिभागे पञ्चसप्ततिकलापचये हृता प्रतिभागे षष्टिकलापचये ८० ११’ १५’ प्रतिभागे पादोनोनपञ्चाशत्कलापचये अन्मिश्च निर्दिष्ट संवत्सरचक्रे यद्यपि निर्देशलाघवाय एकस्मादेव स्थानादारब्धानि तानि सत्राणि , तेषामारम्भणीयस्थानानि प्रतिपत्तव्यानेि । अग्रेि छन्दांसिअथापि देवताविशेषेः नारातो गायत्र्याः (१), सवितृत उष्णिहः (२), सोमादनुष्टभः (३), बृहस्पतेश्च बृहल्याः (४), वरुणात् पङ्गेः (५), इन्द्रादव त्रिष्टभः (६), अथ विश्धभ्यो देवेभ्यो जगत्या (७) उपक्रमणात् । एतदभिप्रायेणैवैतेषां देवानाम् अन्नेगर्गायत्र्यभवत् सयुग्वोष्णिहया सविता संबभूव । अनुष्टुभा सोम उक्थैर्महखान् बृहस्पतेबृहती वाचमावत् । विराणु मित्रावरुणयोरभिश्रीरिन्द्रस्य त्रिष्टुबिह भागो अहः । विश्वान् देवान् जगत्याविवेश तेन चाकृप्र ऋषयो मनुष्याः ।।' (ऋ.सं. ८ ) इत्यस्मिन् मत्रे तत्तच्छन्दोभिः सयुक्त्वं तत्तच्छन्दोऽधिष्ठातृत्वं च महर्षय आम नान्त । । तथैव जगद्धपभोगाच एतेषामेव तत्तच्छन्दःसयुजां देवानामंशुभिराप्यायेितस्य सूर्याशोस्तत्तदधिष्ठाने शुक्रु मारङ्गादिरूपवत्वमुपदिश्यते छन्दःस्थितिनिदर्शनायामवगमसौकर्यीय वा । तदिदं यथा यथमुपेक्ष्यम् तथा च प्रकृते सूर्यप्रकाशात्मकस्य प्रजापतेहतीपदव्योपक्रममाणस्य बृहतीमुभयतो भागा रथोपकरणावत् संचवारसाधनान्येव भवन्तीति यथेच्छं रथवद्यानत्वमश्ववद्वा वाह नत्वमत्रैव सर्वदावस्थानात्सदनत्वं चोपचर्यते । सूर्यप्रकाशस्य ब्रजापतित्वं चैतरेयशतप तदु तदिमांछोकान् समारुह्य अथैषा गतिरेषा प्रतिष्ठा य एष तपति । तस्य ये रश्मयस्ते सुकृतोऽथ यत्परं भाः प्रजापतिर्वा स खर्गे वा लोकः तदेवमिमांलोकान् समा रुह्य अथैतां गतिमेतां प्रतिष्ठां गच्छति । तदेतां गतिमेतां प्रतिष्ठां गत्वा एतस्यैवावृतम असावादित्य एकविंश उत्तमा प्रतिष्ठा, तदैवं क्षत्रम्, सा श्रीः, तदाधिपत्यम्. तद् ब्राधस्य विष्टपम्, तत्प्रजापतेरायतनम्, तत्स्वाराज्यमृझेोति ।' इति च । तत्रैतस्य विशिष्टस्य रथत्वाभ्युपपत्तौ तदपेक्षिते रथचक्रे यथेच्छं छन्दोमर्यादावृत्ता भिप्रायेण कदाचित्सप्तचक्रत्वम्, कदाचिच्च रथाश्रुत्वसाधम्र्याद्रायत्रीजगल्यभिप्रायेण