पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ अध्यायः ] • ऽ • ऽ- नगण 1 • ऽ • ऽ

  • ! • ॥ • -

1-ऽ• ऽ- ॥ प्रकाशे-नाकाशे(६)दिनक-रकरा(६)न्विक्षिप-द्विस्मिता-झै (७)- अगणः मगणः नगणः सगणः रगणः रगणाः पु. • • 1- ऽ - ऽऽ • ऽ - 1• ऽ० - • ऽ • 1- • - -- S • ! • । • ।- ऽ • ऽऽ • • 1- (कृतौ ) शशिवदना न्जौ भुजौ ज् ज्रौ रुद्रदिशः ॥ ८ ॥ १९ ॥ यस्य पादे नगणजगणौ ( ॥. ।ऽ।) भगणो (ऽ॥) जगणास्रयो (1ऽ. ॥ऽ. ऽा) रगणश्च (ऽ।ऽ) भवति, तद्वत्तं ‘शशिवदना' नाम गाथा (२१॥५४११६००) । एका दशभिर्दशभिश्च यतिः । ‘पञ्चकावली'ति केचित् । तत्रोदाहरणम् !-- तुरग-शताकु-लस्य प-रितः(११)प-रमेक-तुरङ्ग-जन्मनः (१०) छन्दःशास्त्रम् । {• ।• ॥- ! • S • र्नरेन्द्र-रौपेन्द्रं(६)वपुर-थ विश(६)द्धाम वी-क्षांबभू-वे (७) ॥ (शि० व० २०॥७९) - । • ऽ - 1 • ऽ 1 • ! • - • ऽ प्रमथि-तभू-तः प्रति-पथं(११)म-थितस्य भृशं म-हीभृता (१०) । जगणः रगणः - । • ऽ • - ॥ • ऽ ऽ • । • ऽ- जगणः ऽ • । • ऽ- - परिच-लतो ब-लानुज-बल(११)स्य पुरः स-ततं धु-तश्रिय (१०)- • ऽ• । • ऽ- ऽ ऽ • । • ऽ- १० s • - । ऽ । • ऽ० ॥- ! • ऽ • --ऽ• । • ऽ गणः 1 • ऽ • ॥- ऽऽ • । • s विरवि-गतश्रि-यो जल-निधे(११)श्च तदाभ-वदन्त-रं महत् (१०) ॥ (शि० व० ३॥८२) एवमादीनि वृत्तानि कोटिशः प्रस्तारेषु महाकविप्रयोगेषु च दृश्यन्ते । विशेषसंज्ञाभा वात्तानि शास्रकारेण नामनिर्देशं कृत्वा नोक्तानि तानि गाथाशब्देन कथ्यन्ते ।