पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ ऽ• । • ऽ- • ।-- नगण - । • । । • । • • । • - - ॥ ५ ॥ • नेत्रका-न्तिविनि-र्जित(८)श्र-वणाव-तंसित-कैरवा (१०) ॥ नाराचकं नौ रौ रौ ॥ ८ ॥ १७ ॥ यस्य पादे नगणा ( ॥. ॥ ) रगणंाश्चत्वारो (ऽ।ऽ. ऽऽ. ऽ।ऽ. ऽऽ) भवन्ति तदृतः 'नाराचकं’ नाम गाथा ( १८७४९४४) । दशभिरष्टभिश्च यतिः । तत्रोदाहरणम् नगणः नगणः रगणः रगणः रगणः यगण । • • । • 1- । • ऽ- - ऽ • • ऽ- 1 • । • यगणः

  • ऽ-ऽ-

रघुप-तिमपि जातवे-दो(१०)विशु-द्धां प्रगृ-ह्य प्रियां (८) ॥ • ऽ 1- ऽ• । • ऽ- ऽऽ ऽ • । • ऽ मगणः • । • ।- -ऽ• |• ऽ- गणः ऽ ऽऽ ऽ • • प्रियसु-हृदि वि-भीषणे सं(१०)क्रम-य्य श्रियं-वैरिणः (८) । नगणः नगणः रगणः ऽ • ॥- नगणः ! • ऽ- गणः । • । * - ऽ • । • ऽ- |- s• - रविसु-तसहि-तेन ते-ना(१०)नुया-तः सौ-मित्रिणा (८) • गणः नगणः सगणः ऽऽ • । • ऽ- सगणः मगणः ऽऽ • - [ • ऽ ऽ० ॥• ॥- । • । • ऽ-- ऽऽ • । • ऽ ऽ- भुजवि-जितवि-मानर-न्ना(१०)धिरू-ढः प्रत-स्थ पुरीम् (८) ॥ ( र० वं० १२॥१०४) गणः विस्मिता यूमौ न्सौ रौ ग्र रसर्तुस्खराः ॥ ८ ॥ १८ ॥ । यस्य पादे यगणमगणौ ( ऽऽ. ऽऽऽ) नगणसगणौ ( ॥. ॥ऽ) रगणैौ (ऽऽ. ऽऽ) गकारश्च (ऽ) भवति तद्वत्तं ‘विस्मिता' नाम गाथा (१९७५७१४) ॥ षड्भ षड्भिः, सप्तभिश्च यतिः । तत्रोदाहरणम् ऽ• • ऽ ऽ • । • ऽ-रू- ऽ• - ऽ ! • ऽ- ऽ • ॥• 3- श्रिया जु-टं दिव्यैः(६)सपट-हरवै(६)रन्वितं पुष्पव- (७)- रगणः ऽऽ • । • ऽ गणः रगण६ ऽऽ • । • ऽ रगणा गु० रगणः शु० वैपुष्ट-चैद्यस्य(६)क्षणमृ-षिगणैः(६)स्तूयमा-नं निरी-य (७) ।