पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ अध्यायः ] = वस्विन्द्रियसमुद्राथेत्कोकिलकम् ॥ ८ ॥ १५ ॥ यस्य पादे पूर्वोक्ता गणा भवन्ति, अष्टभिः पञ्चभिश्चतुर्भिश्च यतिर्भवति तदृत्तं ‘कोकि लकम्’ इति गाथा (१७६११४०) । तत्रोदाहरणम् नगणः नवस-हकार-पुष्प(८)म-धुनिष्क-ल(५)कण्ठ-त-या (४) नगणः गणः जगणः छन्दःशास्त्रम् । नगणः भगणः जगणः भगणः मधुर-तरख-रेण(८)प-रिकूज-ति(५)कोकि-ल-कः (४) । जगणः जगणः भगणः जगणः ल० गु० जगणः जगणः रुळ० प्रथम-कार-विद्ध(८)व-वनैर्ध-न(५)लुब्ध-म-ते (४)- गु० ल० गु० जगणः ल० गु० स्तव ग-मनस्य भङ्ग(८)मि-व संप्र-ति(५)कर्तु-म-नाः (४) ॥ (धृतौ) विबुधप्रिया सौ जैौ भ्रौ वसुदिशः ॥ ८ ॥ १६ ॥ यस्य पादे रगणसगणैौ (ऽऽ. ॥ऽ) जगणैौ (ऽा. ऽा) भगणरगौ (ऽ॥. ऽऽ) च भवतस्तद्वत्तं ‘विबुधप्रिया' नाम गाथा (१८९३०१९) भवति । अष्टभिर्दशभि यतिः । तत्रोदाहरणम् रगणः न्दक) कुन्दकु-लको-मल(८)द्यु-ति दन्त-पङ्किवि-राजिता (१०) हंसग-द्रदवा-दिनी(८)व-निता भ-वेद्विबु-धप्रिया (१०) । १८७ पीनतु-पयो-धर(८)-यभार-मन्थर-गामिनी (१०)