पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ । • । • ऽ- ! • । • ऽ- • ।• ऽ- । • । • ऽ- सगण ॥ • । • ॥- । • । • ऽ • - इति धैौ-तपुर-न्भ्रिमत्स-रा(१०)न्सर-सि मज्ज-ने-न (७) • । • ऽ- ।• ऽ- । • । • ऽ- |-|- ऽ- जगणः 1• । • ॥- श्रियमा-प्तवतो-ऽतिशायेि-नी(१०)मप-मलाङ्ग-भा-सः (७) । भगण काव्यमाला । • S • 1- ऽ । • ऽ • !- -ऽ जनगण 1• ऽ• 1- अवलो-क्य तदै-व याद-वा(१०)नप-रवारि-रा-शेः (७) • ऽ • 1- 1• ऽ-1- s• ।• !- - • s• • ऽ ७- 1• 1- । • ॥- • - -ऽ भगणः • शिशिरे-तररो-विषाप्य-पां(१०)तति-षु मङ्गु-मी-षे (७) । (शि० व० ८॥७१) अवितथं न्जौ भुजौ ज्वलौ ग् ॥ ८ ॥ १४ ॥ यस्य पादे नगणजगणौ (॥. ऽ) भगणजगणौ (ऽ॥. 1ऽl) जगणलकारौ (।ऽ.।) गकारश्ध (ऽ) भवति तद्वत्तम् ‘अवितथम्’ नाम गाथा (१७॥६११४०) भवति । यति: पादान्ते । तत्रोदाहरणम् । • 1- 1• ऽ• 1- • ऽ • - 1- श्रुतिप-रिपूत-वक्रम-तिसुन्द-रवाग्वि-भ-वं • 1- 1० 1• ७० - - ऽ- ऽ ऽ • - ऽ ऽ तमखि-लजैमि-नीयम-तसाग-रपार-ग-तम् । अवित-थवृत्त-विप्रज-नपूजि-तपाद-यु-गं नगणः जगणः भगणः वगणः जगणः ल० गु० ऽ- s.