पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९५ मगणः गाः नगणः गणः भगवन्। ल० यु इयामा सी-मन्तिनी-नां(७)तिल-कमिव मुखे(७)या च त्रिभु-व-ने (६) मगणः रगणः भगणः नगणः पगणः भगणः ल० गु० -- --- --- ---- . . . ऽ ऽ . । . ऽ ऽ • । • ।--. ।• ।-- • ऽ • ऽ- ऽ • ।• ।- - - -ऽ सम्प्राप्ता साम्प्रतं मे(७)नय-नपथ-मसौ(७)दै-वात्सुव-द-ना (६) ।। ग्लिति वृत्तम् ।। ७ । २४ ।। यस्य पादे गकारलकाराः (ऽ. ।) क्रमेण भवन्ति, तद् ‘वृत्तं’ नाम वृत्तम् । कृतिप्र करणेन यावद्भिरेव विंशत्यक्षराणि पूर्यन्ते, तावतां ग्लां ग्रहणम् । तत्रोदाहरणम् (१)(२)(३)(४)(५)(६)(७)(८)(९)(१०)(११)(१२)(१३)(१४)(१५)(१६)(१७)(१८)(१९)(२०) ज-न्तु-मा-त्र-दुः-ख-का-रि क-र्म-नि-र्मि-तं भ-व -त्य-न-र्थ-हे-तु (१)(२)(३)(४)(५) (६) (७)(८)(९)(१०)(११)(१२)(१३)(१४)(१५)(१६)(१७)(१८)(१९)(२०) । • ऽ • ।• ऽ • । • ऽ । ऽ• । • ते-न स-वे-मा-त्म-तु-ल्य-मी-क्ष-मा-ण उ-त्त-मं सु-खं ल-भ-ख । (१)(२)(६)(४)(५)(६)(७)(८)(९)(१०)(११)(१२)(१३)(१४)(१५)(१६)(१७)(१८)(१९)(२०) वि-द्धि बु-द्धि-पू-व-कं म-मो-प-दे-श- वा-क्य-मे-त-दा-द-रे-ण (१)(२)(३) (४)(५)(६)(७)(८)(९)(१०)(११)(१३)(१३)(१४)(१५)(१६)(१७)(१८)(१९/(२०) वृ-त्त-मे-त-दु-त-मं म-हा-कु-ल-प्र-सू-त-ज-न्म-नां हि-ता-य । अत्र पादान्ते यतिः । (प्रकृतौ) नरेन्द्रच्छन्दः (२१॥४५०५१९)- ‘आइहि जत्थ पाअगण पअलिअ जोहल अंत ठवीजे काहल सद्द गंध ऐम मुनिगण कंकण जाह करीजे । १. उक्तविंशत्यक्षरप्रस्तारयैकपञ्चाशदुत्तरनवनवतिसहस्राधिकषड्लक्षतमो (६९९०५१) भेदो ‘वृत्तम्’ इति नान्ना प्रसिद्धः । ‘वृत्तं रजौ रजौ पादे रजौ गो ल: इति गारुडे १२०९॥३५ अस्यैव ‘मालवम्’ इति संज्ञा मं० म० । २. प्रकृति पादघटकीभूतानामेकविंशल्यक्षराणां प्रस्तारे कृते लक्षविंशतिः, सप्तनवतिसहस्राणि, एक शतद्विपञ्चाशञ्च (२०९७१५२) भेदा जायन्ते । तेषु येऽत्र नोक्तास्ते प्रन्थान्तरेभ्य