पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ अध्यायः ] तत्रादाहरणम्-- सुवदना म्रो झैंौ यूभौ ल्गावृषिस्वरर्तवः ॥ ७ ॥ २३ ।। यस्य पादे मगणरगणभगणनगणयगणभगणलकारगतकं (ऽऽऽ. ऽ।ऽ ऽ॥. ॥. ।ऽऽ. ऽ॥. ।. ऽ) भवन्ति, तदृतं ‘सर्वदना' नाम । सप्तसु सप्तसु षट्सु च यतिः । मगणः S * S • S- रगणः ऽ • ऽ • S• |• ऽ- ऽ ऽ- भगणः • ऽ• । • ऽ- । • ॥- छन्दःशास्त्रम् । ऽऽ • नगणः 1 • • 1- यगणः ! • !- ॥ • ऽ नगणः । या पीनो-द्राढतु-(७)स्तन-जघन-घना(७)धो-ालस-ग-ति (६)- |• | • 1- ऽ- | • ऽ भगणः • ऽऽ • । • 1- फळ० ऽ- 1- गु० S • { • ऽ 1- 1- ऽ १६५ र्यस्याः क-र्णावतं-सो(७)त्पल-रुचिज-यिनी(७)दी-धं च न-य-ने (६) । शोभाच्छन्दः (२०॥१५१४९०)–‘रसैरवैरश्वैर्यमननततगैर्गे शोभेयमुक्ता ।। मत्तभविक्रीडितच्छन्दः (२०॥२९८६२८)- सभरा नम्लगिति त्रयोदशयतिर्मत्तभविक्रीडितम् ।' वृ० र० उत्पलमालेिकाच्छन्दः (२०॥३५५७९९)- भ्रन्भभ्रल्गा प्रहै रुद्वैर्विच्छिन्नोत्पलमालेिक ।' मं० म० गीतिकाच्छन्दः (२०३७२०७६)- ‘सजा भरौ सलगा यदा कथिता तदा खलु गीतिका ।’ अस्यैव छन्दसः प्राकृतपिङ्गलसूत्रे ‘गीता’ इति नाम । ‘प्रमदाननम्’ इति दृ० र० मदकलनीच्छन्दः (२०५०६८८०)- मदकलनी नजनभसा नलगाश्छिन्ना शराङ्गबाणाङ्गे ।' मं० म० कनकलताच्छन्दः (२०५२४२८८)- कनकलता सा कथिता षप्नैयुक्ता तथा लगाभ्यां च । म० म० गण्डकाच्छन्दः (२०६९९०५१) रगणा पलंत आ पुणो णरेंद कंत आा सुछकएण हार एक दिज्झही सुसद्द पाअ केिजही सुसकएण । गंडआ गणेहु एहु वंकसंखसंखले फर्णिद गाउ तीस मत्त पाअ पत्त हार तीअभागए सुसद्द आउ ॥ (प्रा० पि० सू० २॥२५५) १. उक्तविंशत्यक्षरप्रस्तारस्य चतुःशतसप्तदशोत्तराष्टसप्ततिसहस्राधिकद्विलक्षतमो (२७८४१७) भेदः 'सुवदना' इति नान्ना प्रसिद्धः ।