पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ शार्दूलविक्रीडितं म्सौ ज्सौ तौ गादित्यऋषयः ॥ ७ । २२ । यस्य पादे मगणसगणौ (ऽऽऽ. ॥ऽ) जगणसगणौ (1ऽ. ॥ऽ) तगणौ गकारश्च (ऽऽ. ऽऽ. ऽ), तद्वत्तं ‘शार्दूलविक्रीडितं’ नाम । द्वादशभिः सप्तभिश्च यतिः । तत्रो नगणः ऽ * ऽ ऽ- सगणः जगणः 1-1• ऽ- ऽ• ऽ • ऽ- नगणः ऽ • ऽ • ऽ- सगण 1• !- |' ऽ • |- सगणः • । • ऽ- ऽ • ऽ • ऽ कम्बुग्री-वमुद-प्रबाहु-शिखरं(१२)रक्तान्त-दीर्घक्ष-णं (७) -- - ऽ• ॥- जगणः काव्यमाला । सुगणः 1• ऽ • |- | • ! • ऽ ।• । • ऽ- - 1. ऽ सगणः । • ऽ • ऽ• 1- तगणः ऽ ऽ • |- शालप्रां-शुशी-रमाय-तभुजं(१२)विस्तीर्ण--वक्षःस्थ-लम् (७ ) । 1-1• ऽ तगणः ऽ• ऽ-- तगणः ऽ • ऽ • !- तगणः ऽ • ऽ • 1- तगण ऽऽ -ऽ• तगणः गु० तगणः - ऽ • ऽ• 1- ऽ ऽ• 1- • कीलस्क-न्धमनु-द्धतं प-रिजने(१२)गम्भीर-सल्यख-रं (७) !--ऽ गु० शु० ऽ s • ऽ • 1- ऽ राज्यश्रीः समुपै-ति वीर-पुरुषं(१२)शार्दूल-विक्रीडि-तम् (७) ॥ इदानीं कृतिः प्रकृतिराकृतिर्विकृतिः संकृतिरभिकृतिरुत्कृतिश्वति सप्त कृतयः क्रमेणै काक्षरवृष्टद्योदाहृयन धवलाच्छन्दः (१९२६२१४४)- 'करइ वसु सुणि जुवइ विमलम महिअले ठइअ ठइ रमणि सरसगण पअपअ पले । दिअगण चउ चउपअहिं भण फणिवइ सही कमलगण सरसमण सुमुहि धवलअ कही ।।' (प्रा० पि० सू० २॥२४४) उक्तोनविंशत्यक्षरप्रस्तारस्य त्रिशतसप्तत्रिंशदुत्तरैकोनपञ्चाशत्सहस्राधिकैकलक्षतमो (१४९३३७) भेदः 'शार्दूलविक्रीडितम्' इति नान्ना प्रसिद्धः । २. कृतिच्छन्दः पादघटकीभूतानां विंशतिवर्णानां प्रस्तारे कृते लक्षदशकम्, अष्टाचत्वारिंशत्सहस्राणि, षट् सप्तत्यधिकपञ्चशतं च (१०४८५७६) भेदा जायन्ते तेषु सुवदनावृत्ताख्यौ भेदावत्र निर्दिष्टौ । ग्रन्थान्तरेषु तु यथा--