पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ अध्यायः ] स्रग्धरा म्रौ भूनौ यौ यू त्रिःसप्तकाः । ७ । २५ ।। यस्य पादे मगणरगणभगणनगणास्रयश्च यगणाः ( ऽऽऽ. ऽls. ऽ॥. #1. ऽऽ. |ऽऽ ऽऽ), तत् ‘स्रग्धैरा' नाम वृत्तम् । सप्तसु सप्तसु सप्तसु च यतिः । तत्रोदाहरणम् मगणः ऽ • ऽ • ऽ- मगणः रगणः 'मगणः ऽ• |- s- ऽ • ऽ • ऽ- ऽ • ऽ • ऽ- s रगणः. ऽ• • ऽ- रगणः ऽ • । • ऽ- s• ऽ • ऽ रेखा-धूः शुभ्रद-न्त(७)द्युति-हसित-शर(७)च-न्द्रिकाचा-रुमूर्ति (७)- भगणः • ऽऽ ऽ• । • ऽ- ऽ । • 1- • छन्दःशास्त्रम् । भगणः • भगणः s । • । • 1- 1 • । • ।- • मर्माद्यन्मा-तङ्गली-ला(७)गति-रतिवि-पुला(७)भो-गतुङ्ग-स्तनी या (७) । भगणः 1- नगणः 1• । • ॥- नगणः 1• १० 1- । • 1- -ऽ • 1 • ऽ णः । • ऽ यगणः 1• । • 1- ऽ- • • 1. ऽ • ऽ • ऽ- ऽ- रम्भास्त-म्भोपमो-रू(७)रलि-मलिन-घन(७)न्नि-धधम्मि-लहस्ता (७) ऽ- •

  • ऽ-ऽ-

यगणः • ऽ ऽ 1 • ऽ • ऽ- ऽ- • ऽ • ऽ यगणः • ऽ ऽ ! • ऽ • ऽ- बिम्बोष्टी रैक्तक-ण्ठी(७)दिश-तु रति-सुखं(७)स्र-धरा सु-न्दरीयम् (७) । (8आकृतौ) ! • ऽ • ऽ णेत्ताणंदा उगे चंदा धवलचमरसमसिअकरविंदा उग्गे तारा तेआ हारा विअसु कमलवण परिमलकंदा सद्दइ एक तत्थ चल णरवइ पूरहु संख सुभव्वा चामरजुग्ग अंत जहि पअलिअ एडु कव्वा ’ णरेंद्उ प्रा० पि० सू० २॥२६३ सरसीच्छन्दः (२१॥७११६००)- नजभजजा जरौ यदि तदा गदिता सरसी कवीश्वरैः ।।' सरसीवृत्तमेव ‘सलेिलनिधि’ नाम्रा प्रसिद्धम् । अन्येषां मते ‘सिद्धकमेति सुरनर्तकीच्छन्दः (२१७६५६१७)- ‘सुरनर्तकी रनरना रनरा विरती रसर्तुशास्रगुणैः ।’ मं० म० (३०२९९३ ) उत्तैकविंशत्यक्षरप्रस्तारस्य द्विसहस्रनवशतत्रिनवत्युत्तरत्रिलक्षतमे भेदः ‘स्रग्घरा' इति नाम्रा प्रसिद्धः । २. ‘चारुकण्ठी' लि० पुस्तके । ३. आकृति च्छन्दःपादघटकीभूतानां द्वाविंशत्यक्षराणां प्रस्तारे कृते (४१९४३०४) भेदा जायन्ते । तेष्वत्र ये नोक्ताः, परत्र चोक्तास्ते तत आकृष्य लिख्यन्ते