पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ अध्यायः ] भगणः ९० ॥ • भगणः ऽ • । • 5 • ऽ• ऽ- !--ऽ • । • ऽ- ऽ • ऽ • 1 * -- ऽ • ।• ऽ- मगणः भगणः मगण ऽ • । • । अद्य कु-रुष्व क-मै सुकृ-तं(१०)यद-परदि-व-से (७) ऽऽ रगणः ऽ • ऽ • ऽ- रगणः ऽ • ऽ- 1- • मगणः ऽ • S • ऽ ऽ- रगणः ऽ• ।• ऽ- मित्र ! वि-धेयम-स्ति भव-तः(१०)किमु विरय -सि तत्? (७) । भगणः नगणः ल० गु० ऽ-1-ऽ- । • - ऽ नगणः • • भगणः • ऽ । • ॥- जीवित-मल्पका-लकल-ना(१०)लघु-तरत-र-लं (७) 1 • नगणः 1 • । • ।- = ॥ • 1- । • |- नगणः - 1-1- • । • !- -ऽ s ऽ नगणः १ • ।-- ऽ नश्यदि वंशप-त्रपति-तं(१०)हिम-सलिल-मि-व (७) । मन्दाक्रान्ता म्भों न्तों त्गों " समुद्रतुखराः ।। ७ । १९ ।। यस्य पादे मगणभगणनगणाः, ( ऽऽऽ. ऽ॥. ।।) तगणौ, ( ऽऽ।. ऽऽ।) गकारो (ऽ. ऽ) तद् ‘मैन्दाक्रान्ता' नाम । चतुषु षट्सु सप्तसु च यतिः । तत्रोदाहरणम् १० ।• १- 1• ॥ • - । • 1- . भगणः ऽऽ • • 1 • • • ऽ प्रत्यादि-टं(४)सम-रशिर-सः(६)कान्दि-शीभूय न-टं (७) । • - ऽ • नगणः । • 1- ऽ • तगणः • । • 1- • । • । - नगणः ल० गु० भगण !-- 1• ।• - ७ । त्वं निःशे-पं(४)कुरु रिपुब-लं(६)मार्ग-मासाद्य स-द्यः (७) । • । 1. 1. ।- ५ • । • !- • ऽ • ऽ • । - तगणः - नगणः ल० गु ऽ • ।----ऽ • ऽ • । ऽ ऽ किं नाश्रौ—षीः(४)परि–णतधि-यां(६)नीति-मागप-दे-शं? (७) ऽ • 1- - 1- ल० गु गु० ऽ • !--ऽऽ • ऽ• --ऽ- ऽ- ऽ गु० ऽ • ऽ तगणः • ऽ s 1- ० ऽ- 9 मन्दाक्रा-न्ता(४)भव-ति फलि-नी(६)वारि-लक्ष्मीः क्ष-या-य (७) । शिखरिणी यमौ न्सौ भूलौ गृतुरुद्राः ॥ ७ । २० ।। १. उक्तसप्तदशाक्षरप्रस्तारस्य नवशतैकोनत्रिंशदुत्तराष्ट्रादशसहस्रतमो (१८९२ भेदो ‘मन्दाक्रान्ता’ इति नाम्रा प्रसिद्धः । व