पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० यस्य पादे यगणमगणनगणसगणभगणलकारगकाराश्च ( ।ऽऽ. ऽऽऽ. ॥. ॥ऽ. ऽ॥. 1. ऽ ) भवन्ति, तत्तं ‘शिखैरेिणी' नाम । षट्खेकादशसु च यतिः । तत्रोदाहरणम् यगणः यगण: मगण' यगण मगणः नगणः काव्यमाला । मग नगणः सगणः |- ऽ- यशःशे-धीभूते(६) जगैति चरना-थे गुण-नि-धौ (११) सगण' भगणः ऽ • | • । • S- • |- ल० गु० भगणः 1- प्रवृत्ते वैराग्ये(६) िवषय-रसनि-स्क्रान्तम-न-साम् (११) S• |०|- ऽऽ ल० भगणः ल० गु० 1- गु इदानी-मस्माकं(६) घनत-रुलता-निईर-व-तीं (११) s ल० गु० तपस्त-पुं चेतो(६) भवति गिरिमा-लां शिख-रि–णीम् (११) ॥ (धृत्याम्) १. तथैव चतुःशतत्रिंशदधिकोनषष्टिसहस्रतमो (५९४३०) भेदः शिखरिणी'- इति नाम्ना प्रसिद्धः । २. 'तुडिगनरनाथे' इति लि० पुस्तके । ३. धृतिच्छन्दः:पादघट कीभूतानामष्टादशाक्षराणां प्रस्तारगल्या लक्षद्विकमेकशतचतुश्चत्वारिंशदुत्तरद्विषष्टिसहस्राणि ( २६२१४४) च भेदाः । तेषु ‘कुसुमित्तलतावेतिा' नाम वृत्तमेकमेवात्र निर्दिष्टम् । प्राकृतपिङ्गलसूत्रछन्दोमञ्जरीवृत्तरत्राकरपरिशिष्टेषु त्वधिका भेदा उदाहृताः सन्तीति तत् उद्धृत्य तेषां नामानि लिख्यन्ते शार्दूलच्छन्दः (१८॥१००७३)- शार्दूलं वद मासषट्कयति मः स जसो रो मश्रेत् मञ्जीराच्छन्दः (१८॥१२६७३)- ‘कुंतीपुता तिण्णा दिण्णउ मंथा संठवि एका पाए हारा हत्था दुण्णा कंकणु गंधा संठवि जुग्गा जाए । चारी हारा भव्वाकारउ पाआ अंतहि सजी आए सप्पाराआ सुद्धाका अउ जंपे पिंगल मंजीरा ए ।।' (प्रा० पि० सू० २॥३२७) चित्रलेखाच्छन्दः (१८॥१८८७७)- ‘वर्णाश्धैर्मननततमकैः कीर्तिता चित्रलेखेयम् ।