पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ मन.ि -जधनु५ (५ जगणः जगणः • ऽ• । जगणः 1 • ऽ • गाण मैनसि ललना(६)-लीलाला-पैः(४)करो-ति ममो-त्स-वम् (७) । एतदृषभविलसितमित्यपरे । पृथ्वी ज्सौ ज्सौ यौ ग वसुनवकौ ।। ७ । १७ ।। यस्य पादे जगणसगणौ ( ।ऽ।. ॥ऽ) पुनर्जगणसगणैौ (1ऽ. ॥ऽ) यगणलकारग काराश्च (ऽऽ. . ऽ), तद्वत्तं ‘पृथ्वी' नाम । अष्टभिर्नवभिश्च यतिः । तत्रोदाहरणम् सगणः ॥- 1 • हताः स-मिति श-त्रव(८)त्रि-भुवने विकीर्ण य-शः (९) सगणः । • ! • ऽ सगणः 1• •ऽ- ऽ • 1- नगणः निघों-वै(४)रिव-श्रुतिपे-श-लै (७)- जगणः | • 1-ऽ- । • ऽ • 1 • ऽ जगणः • 1- 1• रगणः कृतश्च गुणिनां गृहे(८)नि-रवधि-मैहानु-त्स-वः (९) । ऽ 1- सगणः • 1• ।• ऽ- सगणः गण 1 • । • 1- सगणः ल० गु० 1 • ऽ- यगणः 1• ऽ• ऽ- • S त्वया कृ -तपरि-प्रहे(८)क्षि-तिप वी-र! सिंहा-स-ने (९) ल० गु० यगणः 1- यगण । • ल० गु S • ऽऽ ल० 1 • ऽ • S ----ऽ ऽ ल० गु० गु ० । -- ऽ नितान्त-निरव-ग्रहा(८)फ-लवती च पृथ्वी कृ-ता (९) ॥ वैशपत्रपतितं भूरौ न्भौ न्लैौ ग दिगृषयः ।। ७ । १८ ।। यस्य पादे भगणरगणनगणभगणनगणलकारगकारा (ऽ॥. ऽऽ. ॥. ऽ॥. ॥. 1. ऽ) भवन्ति, तत्तं ‘वंशैपत्रपतितम्’ नाम । दशभिः सप्तभिश्च यतिः । तत्रोदाहरणम् उक्तसप्तदशाक्षरप्रस्तारस्य सप्तशतपञ्चाशदधिकाष्टात्रिंशत्सहस्रतमो (३८७५०) मेदः ‘पृथ्वी’ इति नाम्रा प्रसिद्धः । २. ‘तुडिगवीरसिंहासने' इति लि० पुस्तके । ३. उत्कसप्तदशाक्षरप्रस्तारस्य नवशतत्रिनवत्युत्तरेकषष्टिसहस्रतमो (६१९९३) मेटे वेदापपपतितम्' इति नाम्रा प्रसिद्धः ।