पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋषभगजविलसितं भूरौ नौ न्गौ खरनवकौ ॥ ७ । १५ यस्य पादे भगणरगणौ, नगणास्रयो, गकारश्च भवति (ऽ॥. ऽ।ऽ तदृत्तं ‘ऋषभगजविलसितं’ नाम । सप्तभिनेवभिश्च यतिः । तत्रोदाहरणम् काव्यमाला गण आयत-बाहुद-ण्ड(७)मुप-चितष्ट-थुहृद्-यं (९) नगण नगणः पीनक-टिप्रदे-श(७)मृष-भगज-विलसि-तम् (९) नगणः नगणः वीरमु-दारस-त्व(७)मति-शयगु-णरसि-कं (९) गु नगणः श्रीरति-चञ्चला-पि(७)न प-रिहर-ति पुरु-षम् (९) ( अलैयष्टौ ) चकिताच्छन्दः (१६॥३०७५१)-‘भात्समतनगैरष्टच्छेदे स्यादिह चकिता ।’ वरयुवतिच्छन्दः (१६॥३२३४३)- भो रयना नगौ च यस्यां वरयुवतिरियम् सुललेिताच्छन्दः (१६॥३२४८८) न्मौजन्नगाः सुललिता युगैर्युगयतिर्भवेत् चित्रच्छन्दः (१६॥४३६९१)-“चित्रसंज्ञमीरितं समानिकापदद्वयं (१६६५५३६)- द्विगुणितवसुलबुभिरवलधृतिरिह उत्क्तषोडशाक्षरप्रस्तारस्य सप्तशतसप्तविंशत्यधिकद्वात्रिंशत्सहस्रतमो भेद (३२७२७) * ऋषभगजविलसितम्’ इति नान्ना प्रसिद्धः । ‘गजविलसितम् इति नामान्तरं मं० म ऋषभगजवितृम्भित'मिति गारुडे । २ पादघटकीभूतानां सप्तदशसंख्याकानामक्षराण प्रस्तारे कृते एकसहस्रद्विसप्तत्यधिकत्रयोद शलक्षसंठ्याका (१३०१०७२) भेदा जायन्ते तेष्वत्र चतुर्णामेव भेदानां निर्देशः । प्र थान्तरेषु निन्नलिखितनामानोऽन्येऽपि प्राप्यन्त इति तत उद्धृत्य लिख्यन्ते यथा म० म