पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ अध्यायः ] नगणः हरिणी न्सैौ म्रौ स्ली गृतुसमुद्रऋषयः ॥ ७ । १६ ।। यस्य पादे नगणसगण.२:णरगणसगणलकारगकाराश्च ( ।।. ॥ऽ. ऽ . ऽ।ऽ. ॥ऽ. १. ऽ), तदृत्तं ‘हरिणी' नाम । षड्भः, चतुर्भिः, सामभिश्च यतिः । सगणः ! • । • |- • ।• ऽ - मगणः ऽ • ऽ • छन्दःशास्रम् । ऽ- छ० शा० १४ ऽ • ऽ • ऽ ऽ- कुवल-यदल(६)-इयामा पी-नो(४)न्नत-स्तनशा-लि-नी (७) • ऽ । • सगणः ऽ- ! • । • ऽ- । • ऽ- सगण्ण 7, ० गु० ! • । • ऽ- 1- S ल० गु० 1- ऽ १५७ चकित-हरिणी(६)नेत्रच्छा-या(४)मैदा-लसलो-च-ना (७) । चित्रलेखाच्छन्दः (१७॥२२९००) ससजा भजगा गुदिकूखरैर्भवति चित्रलेखा 1’ वृत्तरत्नाकरतत्परिशिष्टछन्दोमञ्जर्यादिषु । मालाधरच्छन्दः (१७॥३८७५२)- ‘पढम दिअ विप्पआ तहवि भूअइ त्थपि आ चरणगण तीअओो तह अ भूअइ इी अओ चमरजुअअगला विमलगंध हारुजला भणइ फणिणाहरा मुणहु छंद मालाहरा । (प्रा० पि० सू० २॥२१९) धनमयूरच्छन्दः (१७४२९४४)-‘कथितं च घनमुयूरं नभसरलगं खरै हरिच्छन्दः (१७॥४६१४४)–‘रसयुगहययुट्नौ त्रै सो लगौ हि यदा हरिः । कान्ताच्छन्दः (१७॥४६५७६)-‘भवेत्कान्ता युगरसहयैर्यभैौ नरसा लगौ ।’ ‘भाराक्रान्ता' अ० वृ० र० । नकुंटकच्छन्दः (१७५६२४०)—‘हयदशभिर्नजौ भजजला सगु नकुंटकम्।' वृ० र --तत्कुटकम्-इति पा० ।। कोकिलकच्छन्दः (१७५६२४०)—‘मुनिगुहकार्णवैः कृतयति वद कोकिल कम् ।'-नकुंटकमेव यतिभेदात् 'कोकिलकम् ।’ कलातन्त्रच्छन्दः (१७॥५९३६२)- ‘कलातन्त्र यो तनसभलघुभिर्गेन सहितम् ।’ १. उक्तसप्तदशाक्षरप्रस्तारस्यैकशतद्वादशाधिकषट्चत्वारिंशत्सहस्रतमो (४६११२) मेदो ‘हरिणी' इति नाम्रा ख्यातः । २. ‘मलिम्लुचलोचना’ इति पाठः ।