पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ अध्यायः ] छन्दःशास्रम् ! प्रवरललेितच्छन्दः (१६॥१०१७८ ) यमौ नः स्रौ गश्च प्रवरललेितं नाम वृत्तम् !' चञ्चलाच्छन्दः (१६॥१०९२३)- दिजिआ सुपण्ण आइ एक तो पओहराइँ हिण्णिरू अ पंच वंकसव्वलो मणोहराइँ अंत दिज गंधवण्ण अक्खराइ सोलहाइँ चंचला विणिम्मि आ फगिंदु एहु दुलहाइँ ।’ (प्रा० पि० सू० २।२०६) बाणिनीच्छन्दः (१६॥१११८४)–‘नजभजरैर्यदा भवति बाणिनी गयुतैः ।’ मन्दाकिनीच्छन्दः (१६॥१७४७७)-

  • मन्दाकिनीत्मयन गो वेदैर्वेदयतिर्भवेत् ।' मं० म० !

गरुडरुतच्छन्दः (१६॥१९४०६)–‘गरुडरुतं नजौ भजतगा यदा स्युस्तदा । नराचवच्छन्दः (१६॥२१८४६)- णरेंद जत्थ सव्वलो सुपण्ण वेवि दीसए पइक ठाम पंचमे कला चतूरुवीम्मए । पलंत हारु चारु सारु अंत जस्स वट्टए पसिद्ध ए णराउ जैपु गंधवंक अट्टा ।। (प्रा० पि० सू० २।२०२) अभ्यैव ग्रन्थान्तरेषु 'पञ्चचामर'मिति नामान्तरम् प्रमदाच्छन्दः (१६॥२६२१२)–‘प्रमदा सत्यसभगा वणैर्वर्णयतिर्भवेत् । मणिकल्पलताच्छन्दः (१६॥२७८२४)- नजरभभेन गेन च स्यान्मणिकल्पलता ।' नीलच्छन्दः (१६॥२८०८७)- णीलसरू अ विआणहु मत्तह बाइसही पंच भगण्ण पणा पड आसिअ एरिसही । अंत ठिआ जहिं हार मुणिज्जइ हे रमणी बावण अग्गल तिणि सअा धुअ रूअ मुणा ।। ' (प्रा० ऐि० सू० २॥२०४) अस्या 'अश्वगतिः’ इति नामान्तरं वृ० र० प० । मदनललिताच्छन्दः (१६॥२९१६९)- ‘म्भौ नो स्रौ गो मदनललिता वेदैः षड्रतुभिः । धीरललिताच्छन्दः (१६॥३०१५१)- संकलिता भरौ नरनगाश्च धीरललिता ।