पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७. अध्यायः ] -- * - - - -- --- -



- - -

--- --- - -- = --- छन्दःशास्रम् !


----- ---------

- - - - ------------- - -------------



--- - - -- १५५ • • - - - प्रवरललेितच्छन्दः (१६॥१०१७८) यमां नः स्रौ गश्च प्रवरललेितं नाम वृत्तम् चञ्चलाच्छन्दः (१६॥१०९२३) - ‘दिजिआ सुपण्ण आइ एक तो पओहराइँ हिण्णिरू अ पंच वंकसव्वलो मणोहराइँ अंत दिज गंधवण्ण अक्खराइ सोलहाइँ चंचला विणिम्मि आ फगिंदु एहु दुलहाइँ ।’ (प्रा० पि० सू० २।२०६) बाणिनीच्छन्दः (१६॥१११८४)–‘नजभजरैर्यदा भवति बाणिनी गयुतैः ।’ मन्दाकेिनीच्छन्दः (१६॥१७४७७)

  • मन्दाकिनीत्मयन गो वेदैर्वेदयतिर्भवेत् ।' मं० भ० ।

गरुडरुतच्छन्दः (१६॥१९४०६)-‘गरुडरुतं नजौ भजतगा यदा स्युस्तदा ।’ नराचच्छन्दः (१६॥२१८४६)- गरेंद जत्थ सव्वलो सुपण्ण वेवि दीसए पइक्ष ठाम पंचमे कला वतूरुर्वीमए । पलंत हारु चारु मारु अंत जस्स वट्टए पसिद्ध ए णराउ जैपु गंधवंक अट्टा ।।' (प्रा० पि० सू० २।२०२) अभ्यैव ग्रन्थान्तरेषु 'पञ्चचामर'मिति नामान्तरम् । प्रमदाच्छन्दः (१६॥२६२१२)–“प्रमदा सत्यसभगा वणैर्वर्णयतिर्भवेत् ।’ मणिकल्पलताच्छन्दः (१६॥२७८२४) नजरभभेन गेन च स्यान्मणेिकल्पलता ।' नीलच्छन्दः (१६॥२८०८७)- णीलसरू अ विआणहु मत्तह बाइसही पंच भगण्ण पणा पड आसिअ एरिसही । अत्न ठिआ जहिं हार मुणिजइ हे रमणी बावण अग्गल तिणि सआ धुअ रूअ मुणी ।।' (प्रा० ऐि० सू० २॥२०४) अस्या 'अश्वगतिः' इति नामान्तरं वृ० र० प० । मदनललिताच्छन्दः (१६२९१६९)- म्भौ नो स्रौ गो मदनललिता वेदैः षड्रतुभिः ।’ धीरललिताच्छन्दः (१६॥३०१५१)- संकलिता भरौ नरनगाश्च धीरललिता