पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ ' • } • स्पृशति न वपु-रिह(८)म-णिगुण-निकरः () । मालिनी नैौ म्यैौ य् ॥ ७ । १४ ।। यस्य पादे नगणी, मगणयगणौ, यगणश्च ( ।॥. ।।. ऽऽऽ, ।ऽऽ, ।ऽऽ) भवति, दुत्तं ‘मालिनी' नाम । पूर्वेव यतिः । तत्रोदाहरणम् नगणः - । • नगण नगण ।• । • 1- ! • । • |- • 1-| • । • !- ऽ • ७ • ! • !-- नगणः • ! • !- अतिवि-पुलल-लाटं(८)ी-वरोरः-कपाटं (७) ७ • 3 मगणः • नगण ' 1• । • 1- नगण S • ऽ • S- काव्यमाला । ऽऽ • S सुघटि-त दश-नोष्ठ(८)व्या-घ्रतुल्य-प्रकोष्ठम् (७) । • ऽ- यगणः मगणः • ऽ • ऽ- ऽ- यगण यगणः पुरुष-मशनि-लेखा(८)ल-क्षणं वी-रलक्ष्मी (७) ! • ऽ• ऽ ! • ऽ • S- • ऽ • ऽ- ऽ- यगणः - ऽ • ऽ 1• ऽ ऽ यगण 1 • ऽ • ( अष्टा ) ऽ - • ऽ• S रतिसु-रभिय-शोभि(८)म-लिनी-वा-भ्युपैति (७) । १. उक्तपञ्चदशाक्षरप्रस्तारस्य षट्शतद्विसप्तत्युत्तरचतुःसहस्रतमो (४६७२) भदो मालेिनी’ इति नान्ना ख्यातः । २. अष्टिच्छन्दःपादघटकीभूतानां षोडशाक्षराणां वर्ण । प्रस्तारनियमेन प्रस्तारे कृते पञ्चशतषट्त्रंशदधिकपञ्चषष्टिसहस्रभेदा (६५५३६) जायन्ते । तेष्वत्र ऋषभगजविलसितनामैक एव भेदो निर्दिष्टः । तदतिरिक्ता ग्रन्थान्तरेघूपलभ्यमान ब्रह्मरूपकच्छन्दः(१६॥१)- ‘उम्मत्ता जोहा उट्टे कोहा उप्पांउप्पी जुज्झता मेणका रंभा णाहे दंभा अप्पा अप्पी बुज्झता । धावंता राला छिण्णाकंठा मत्थापिट्टी सेक्खत्ता संमग्गा भगा जाए अग्गा लुद्धा उद्धा हेरंता ।’ ( प्रा० पि० स० २ ॥२०९ ।