पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ अध्यायः ] वैश्वदेवी मौ याविन्द्रियत्रऋषयः ॥ ६ ॥ ४१ ॥ यस्य पादे मगणौ (ऽऽऽ. ऽऽऽ) यगणौ (॥ऽऽ. ।ऽऽ) च भवतस्तवृत्तं ‘वैश्धदेवी नाम । पञ्चसु सप्तसु च यतिः । तत्रोदाहरणम् धन्यः पु—ण्यात्मा(५)जा-यते का-पि वंशे(७) वगणः यगणः तादृक्पु-त्रोऽसौ(५)ये-न गोत्रं पवित्रम्(७) । मगणः ऽ • S • गोविप्र-ज्ञाति(५)खा-मिकार्ये प्रवृत्तः(७) यगणः यगणः तगणः ऽ • ऽ ऽ- • 1- ऽऽ • ऽ तगणः इति नाम्ना ख्यात ऽ • s • !- छन्दःशास्त्रम् । यगणः 1• ऽ • ऽ- शुद्धः श्रा-द्धादौ(५)वै-वदेवी भवेद्यः(७) । वाहिनी त्यौ म्यावृषिकामशराः ॥ ६। ४२ ।। यस्य पादे तगणैयगणैौ (ऽऽ . ।ऽऽ) मगणयगणो (ऽऽऽ. ।ऽऽ) व भवतस्तद्वत्तं ‘वैहिनी' नाम । सप्तभिः पञ्चभिश्च यतिः । तत्रोदाहरणम् • यगणः यगणः - S• S ऽ- ऽ ऽ यगणः मगणः • 1• 8• ऽ- • [शक्ता ज-गतीं कृ—त्स्रां(७)जेतुं सुयोधा(५) S: S - -ऽऽ ऽ • ऽ- ऽ यगणः 1• ऽ ऽ ! • ऽ • ऽ १४३ हस्त्यश्व-रथोदा-रा(७)सा वा-हिनी ते(५ ) । १. उक्तद्वादशाक्षरप्रस्तारस्य सप्तसप्तत्यधिकञ्चशततमो (५७७) भेदो ‘वैश्व देवी’ इति नान्ना प्रसिद्धः । २ . ‘तकारयकारों मकारगाकारों' क० मु० पुस्तके । ३. उक्तद्वादशाक्षरप्रस्तारस्य एकोनसप्तत्यधिकद्विशततमो भेदः (२६९) 'वाहिनी '