पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ स्रग्विणी रः ।। ६ । ३८ ।। यस्य पादे रगणा(ऽऽ, ऽऽऽ ऽऽ. . ऽऽ)श्चत्वारस्तत् ‘स्रग्विणी' नाम । रगणः रगणः ऽ• 1-ऽऽ सगणः १• • ऽ- रगणः ऽ• । • ऽ योरणे युद्यते निर्भरं निर्भय- सगणः । • । • ऽ- रगणः ऽ• । • ऽ- जगणः 1० ऽ • !- गणः ऽ । ऽ जगणः ऽ • । • 1- १ ऽऽ • 1- रगणः ७० ।• ऽ- सगणः - 1- ऽ- रगणः सगणः काव्यमाला । परिशु-द्धवाक्य-रचना-तिशयं • ॥: ऽ- ऽ• |• ऽ ऽ० ७ • ऽ- रगणः तं नरं वीरल-क्ष्मीर्यशः-स्रग्विणी नूनम-भ्येति स-त्कीर्तिशु-ऋांशुका ॥ प्रमिताक्षरा सृजैौ सौ ।। ६ । ३९ ॥ यस्य पादे सगणजगणौ ( ॥s. ऽ) सगणौ ( s. ॥s) च भवतस्तदृत्तं ‘मिताक्षरा ' नाम । तत्रोदाहरणम् ऽ • 1• ऽ सगणः • । • s सगणः - * ऽ ऽ • । • ऽ- • ॥- ऽ- मगणः स्यागिता यस्य स-वैखदा-नावधिः । ऽ । ऽ- रगणः ऽ • ऽ • S सगणः ऽ• ऽ • ऽ ऽ• । • गणः सगणः ऽ• । • ऽ- जगणः जगणः ऽ- ऽ • भूगणः ऽ • • |- ऽ• १० ऽ- - ऽ• । • ऽ- रगणः परिषि-धती श्र-वर्णयो-रमृतम्। सगणः प्रमिता-क्षरापि विपुला-र्थवती तव भा-रती ह-रति मे हृदयम् ॥ अत्र पादान्ते यतिः । कान्तोत्पीडा भूमौ समौ ।। ६ । ४० ॥ यस्य पादे भगणमगणौ (ऽ॥. ऽऽऽ ) सगणमगणौ ( ऽ॥. ऽऽऽ) च भवतस्तद्वत्तं कान्तोत्पीडा’ तत्रोदाहरणम् नाम । सगणः ऽ. ॥- ऽ ऽ • ऽ मगणः रगणः ऽ• ॥• ऽ ऽ सगणः सगणः सुगणः कामश-रैव्यप्ता खलुका-न्तोत्पीडा- माप्तव-ती दुःखैः परिमु-ह्यन्ती या । 1-1-ऽ- मगणः ऽ • ॥ • 1- ७० ऽ • ऽ- • । ऽ- ऽ • ऽ • ऽ ऽ• ऽ • ऽ सा लभ-ते चेत्का-मुकयो-गं गाढं दुःखवि-मुक्ता स्या-त्परमा-नन्दाप्ता-॥ १. उक्तद्वादशाक्षरप्रस्तारयैकशतैकसप्तत्यधिकैकसहस्रतमो (११७१) ‘स्रग्विणी' इति नान्ना प्रसिद्धः । ‘लक्ष्मीधर' इति नामान्तरं प्रा०पि० सू० २॥१३३ । २. उक्त द्वादशाक्षरप्रस्तारस्य सप्तशतद्विसप्तत्यधिकैकसहस्रतमो भेदः (१७७२) ‘प्रमिताक्षरा' इति नाम्रा ख्यातः । ३. उक्तद्वादशाक्षरप्रस्तारस्य एकोनशताधिकैकशततमो भेदः (१९९) कान्तोत्पीडा’ इति नाम्रा ख्यात