पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ] १४१ यस्य पादे नगंणयगंणौ (॥.ss) पुनरपि तावेव (॥.ss)तत् ‘कुसुमविचित्रा'नाम् । विगलि-तहारा सकुसु-ममाला विरचि-तवेषं सुरत-विशेषं कथय-ति शय्या कुसुम-विचित्रा ॥ चञ्चलाक्षिका नौ रौ ॥ ६ ॥ ३६ ॥ यस्य पादे नगणौ (॥.॥) रगणौ ( ऽ।ऽ.ss) च भवतस्तवृत्तं “चञ्चलैक्षिका' नाम । नगणनः ॥ • । * - नगणः - । • 1- यगणः रगणः ऽऽ • [ • यगणः ऽ- रगणः अति सु-रभिर-भाजेि पु-पश्रिया- मतनु-तरत-येव सं-तानकः । ऽ • । • ऽ तरुण-परमृ-तः खनं रागिणा- मत्रलु-त रत-ये वसं-तानकः ॥ (शि० व० ६॥६७) भुजङ्गप्रयात यः ॥ ६ ॥ ३७ ॥ यस्य पादे चत्वारो यगण (ss.ss..ss) भवन्ति, तद् 'भुजप्रयातं' नाम । lऽऽ पुरः सा-धुवढ़े-क्ति मिथ्या विनीतः यगणः सचर-णलाक्षा वलय-सुलक्षा । गणः भुजङ्ग-प्रयातो-पमं य-स्य चित्तं परोक्षे करोत्य-र्थनाशं हताशः । यगणः यगणः त्यजेत्ता-दृशं दु -चरित्रं कुमित्रम् । अत्र पादान्ते यतेि उक्तद्वादशाक्षरप्रस्तारस्य षट्सप्तत्यधिकनवशततम ो (९७६) भेदः ‘कुसुमवि चित्रा' इति नाम्रा प्रसिद्धः । अत्र ‘भिद्रसै रसैः’ मं० म० । २. उत्तद्वादशाक्षरप्रस्तारस्य द्विशतषोडशाधिकैकसहस्रतमो भेदः (१२१६) 'चञ्चलाक्षिका’ इति नान्ना ख्यातः । इयमेव ‘गौरी'-(प०सू० ८५), मुदितवदना-ग० पु०, ‘प्रमुदितवदना’- र०, सप्तसु पञ्चसु च यतिनियमादियमेव 'प्रभा' च । तदुक्तम् -‘खरशरविरतिर्ननौ उत्कद्वादशाक्षरप्रस्तारस्य षडशीत्युत्तरपश्वशततम भेदः (५८६) 'भुजङ्गप्रयातम्’ इति नान्ना विख्यातः । ४. ‘भाति' क० मु० पुस्तके ।