पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ नगणः नगणः छले र—जसा भा-नौ(७)यस्याः प्रयाणे(५) यगणः S• ऽ • 1- १ • ऽ • ऽ- जगणः जगणः ऽ घखेऽपि निशाभ्रा-न्ति(७)धत्त नृलोकः(५) ॥] नवमालिनी न्जैौ भ्याविति ॥ ६ ॥ ४३ ॥ यस्य पादे नगणजगणभगणयगणा (॥. ।ऽ।. ऽ॥. ।ऽऽ ) भवन्ति तद्वत्तं ‘नवर्मा लिनी' नाम । तत्रोदाहरणम् मगणः वृकाव्यमाला । भगणः यगणः • यगणः ऽ- ऽ- नगणः • ।• ॥- • ऽ• s [ • [ • |- धवल-यशोंऽशु-केन(८)प-रिवीता(४) सकल-जनानु-राग(८)घु-मृणाक्ता(४) । १० ऽ• !-- S• ! |• S • 1- • भगणः ऽऽ • ! - • 1- • ऽ • S इति भट्टहलायुधविरचितायां छन्दोवृत्तौ षष्ठोऽध्यायः । दृढ--णबद्ध-कीर्ति(८)कु-सुमौधै(४) स्तव न-वमालि-नीव(८)-प लक्ष्मीः(४) ।। 1 *S • S १. अत्र प्राचीनमुदाहरणं न लब्धमिलेयतदस्माभिः खीयं निवेशितम् । केचितु

  • वाहिनी त्मा म्या-विति सूत्रं पठन्ति । तत्रोक्तद्वादशाक्षरप्रस्तारस्य एकविंशत्यधिक

पञ्चशततमो (५२१)ऽयं भदः । उदाहरणं च ‘यो वाहिनीं क्रव्यादौ त्रुट्यर्धमात्रात् हन्तुं हि शक्तोऽनन्तः सोऽप्यद्य मूच्छीम् । प्राप्तः किमेतचित्रं पौलस्त्यशक्या? ज्ञातुं न शक्यतेऽशैश्चारित्र्यमेषाम् ।।' इति द्रष्टव्यम् । वस्तुतस्तु-सूत्रमेतद्वैदिकैर्न पठ्यते, न चाझेये नूद्यत इति प्रक्षिप्तमेवे लयन्यदेतत् । २. उक्तद्वादशाक्षरप्रस्तारस्य चतुश्चत्वारिंशदधिकनवशततमो (९४४) मेदी ‘नव-मालेिनी' इति नाम्रा प्रसिद्धः । श्रीकृष्णेन तु ‘अर्वसायकैश्छिन्ना ।' इत्य न्यथैव यतिरुक्ता ।