पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ • S विपत्ति-मझस्य कराव-लम्बनं तगणः इन्द्रवंशा तो ज्ञरे ।। ६ । २९ ।। यस्य पादे तगणौ ( ऽऽ. ऽs) जगणरगणैौ ( ऽ. ऽऽ) च तद्वत्तं ‘इन्द्रवंशा' नाम । ऽ• ऽ । ऽ• ऽ • - तगणः ऽ • ऽ• 1- तगण ऽ ऽ • !- । • |- 1- कुर्वीत यो देव-गुरुद्वि-जन्मना- • ॥ !--ऽ • |• 1- जगणः 1-ऽ- - मगण काव्यमाला । -ऽ• 1- ऽ • । • 1- तस्येन्द्र-वंशेऽपि गृहीत-जन्मनः रगणः ऽ • । • ऽ दुतग-तिः पुरु-ो धन-भाजनं प। ऽ • । • ऽ ऽ • ।• !- ऽ • ** - -ऽ• । • ऽ करोति यत्प्राण-परिक्र-येण सः ॥ पादान्ते यतिः । -ऽ• • ऽ दुतवि-लम्बित-खेलग-तिर्नुप तोटकं सः ।। ६ । ३१ ।। तगणः दुतविलम्बितं न्भैौ भ्रौ ।। ६ । ३० ।। यस्य पादे नगणभगणौ (॥. ऽ॥ ) भगणरगण्णौ ( st. ऽऽ ) च भवतस्तदृत्तं “इतविलम्बैितं नाम । तत्रोदाहरणम् ऽ-ऽ० ॥- तगणः ऽ • ऽ• 1- नगण ! • । • 1- मुर्वीप-तिः पात-नमर्थ-लिप्सया । तगणः तगणः जगणः रगणः संजाय-ते श्रीः प्र-तिकूल-वर्तिनी ॥ अत्रापि पादान्ते यतिः । भगणः जगणः ऽ • • ॥- 1•ऽ• 1- मण । • !- !-- ऽ • ! • [- भगणः रगणः S • ! • ऽ • ।• ऽ 1- 5 • । • ॥- भवतेि मन्दग-तिश्च सु-खोचितः । गणः ऽऽ • •S ऽ• • ऽ सकल-राज्यसु-खं प्रिय-मश्रुते ॥ १. उक्तद्वादशाक्षरप्रस्तारस्य त्रिशतैकाशीत्यधिकैकसहस्रतमो (१३८१) भेदः ‘इन्द्र वैशा' नान्ना प्रसिद्धः । २. उक्तद्वादशाक्षरप्रस्तारस्य चतुःशतचतुःषष्ठयधिकैकसहस्रतमो (१४६४) मेदो 'दुतविलम्बित'नाम्रा ख्यातः, ‘उज्ज्वला’ इति नामान्तरम् मं० म० । ‘सुन्द्री' इति प्रा० पि० सू० २॥१४५.