पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ अध्यायः ] जगतीत्यधिकारे यावद्भिः सकारै (॥ऽ)र्जगतीपादः पूर्यते, तावन्त एकपादे सकारा भवन्ति तदृत्तं ‘तोर्टकै' नाम । तत्रोदाहरणम् त्यज तो-टकम-र्थनियो-गकरं छन्दःशास्त्रम् । नगण उपधा-भिरशु-द्धमतिं सचिवं नरना-यक ! भी-रुकमा-युधिकम् पादान्ते यतिः । पुटो नौ म्यौ वसुसमुद्राः ।। ६ । ३२ यस्य पादे नगणौ ( ) मगणयगणैौ (ऽऽऽ. ।ऽऽ ) च तदृतं ‘पुंटो' नाम । अष्टभिश्चतुर्भिश्च यतिः । तत्रोदाहरणम् मगण S • ऽ मगण न विच-लति क-थ चि(८) या-यमार्गा(४) सगण मगण द्वसुनि शिथिल-मुष्टिः(८)पा-र्थिवो यः(४) । प्रमदा-धिकृतं व्यसनो-पहतम् । सन्गः अमृत-पुट इ-वासौ(८)पु-ण्यकर्मा(४)- भवति जगति सेव्यः(८)स-र्वलोकैः (४) ।। १. उक्तद्वादशाक्षुरप्रस्तारस्य सप्तशतषट्पंन्वाशदधिकैकसहस्रतमो (१७५६) भद तोटक’ इति नान्ना प्रसिद्धः । २. इतः परं “अस्य चोदाहरणान्तरमपि यथा अमुना यमुनाजलकेलिमृता सहसा तरसा परिरभ्य धृता हरिणा हरिणाकुलनेत्रवती न ययौ नवयौवनभरवती इति कचिदृश्यते । एतत्प्रक्षिप्तमिव प्रतिभाति; भदान्तराभाव उदाहरणान्तरस्य वयः उक्तद्वादशाक्षरप्रस्तारस्य षट्सप्तत्यधिकपञ्चशततमो (५७६) भेदः 'पुट इति नान्ना ख्यातः । प्रन्थान्तरेषु चास्यैव ‘श्रीपुट’ इति नाम प्रसिद्धम् ।