पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यस्य पादे जगणरगणौ ( ऽ. ऽ।ऽ) जगणो (।ऽ।) गकारों (s.s) च तदृतं विलै सिनी’ नाम । तत्रोदाहरणम् जगणः //--- रगण


जगा जगण काव्यमाला । --- -- --- विलासि-नी विलो-क्रिः स-का-मं जगणः --- - -- रगणः ५गणः जगणः --- -- ~७०. दधाति-कामस-त्वचेष्टि-तं या । गु० गु० जगणः गु० गु० करोति चञ्चला-क्षिदृष्टि-पा-तै- यैतान्म-नश्च यो–गिनोऽपि म-त्तान् । । (जर्गल्याम् ) १. उत्तैकादशाक्षरप्रस्तारस्य द्विचन्वारिंशदुत्तरत्रिशततमो (३४२) भेदो 'विला सेिनी’ इति नात्रा प्रसिद्धः । २. जगतीछन्दःपादघटकीभूतानां द्वादशसंख्यकानामक्ष राणां प्रस्तारे कृते षण्णवत्यधिकचतुःसहस्रभेदा (४०९६) जायन्ते । तेषु चात्र पेोडा भेदा एव निर्दिष्टाः, परं प्राकृतपिङ्गलादिग्रन्थेष्वन्येऽपि भेदा उपलभ्यन्तेः ते चात्र विाः दिश्यन्ते । यथा विद्याधरच्छन्दः (१२॥१) चारी कण्णा पाए दिण्णा सव्वासारा पाआ अंते दिजे कंता चारी हारा । छण्णावे आ मत्ता गण्णा चारी पाआ विजाहारा जंपे सारा णाआराआ ।।' प्रा० पि० सू० २॥१२८ जलधरमालाच्छन्दः (१२॥२४१)–“अब्ध्यष्टाभिर्जलधरमाला म्भौ समौ अभिनवतामरसच्छन्दः (१२॥८८०)–“अभिनवतामरसं नजजाद्यः' । एतदेव ‘ललेित'पदनाम्रा प्रसिद्धं वृत्तरत्नाकरे । मालतीच्छन्दः (१२॥१३९२)–‘भवति नजावथ मालती जरौ' वृत्तरत्नाकरे ! दुग्धच्छन्दः (१२॥१३९५)–“दुग्धवृत्तं रभजररुदीरितम् । ललेिताच्छन्दः (१२॥१३९७)-धीरैरभाणि ललेिता तभौ जरौ' वृत्तरत्नाकरराादषु । प्रियंवदाच्छन्दः (१२॥१४००)–‘भुवि भवेन्नभजरैः प्रियेवदा महेितोज्ज्वलाच्छन्दः (१२॥१४७२)–‘ननभरसहिता महेितोज्ज्वला वृत्तरत्नाकरे । (१२!१४९६)-‘मता नरौ नरौ भिन्ना वज्रकोणैर्गुहाननैः ।