पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ अध्यायः ] यस्य पादे नगणौ ( ॥. ॥.) सगणः (॥ऽ) गकारौ (s.s) च तदृत्तं ‘न्तिा' नाम् । अत्र मण्डूकपुतिन्यायेन 'समुद्रऋषय’ इत्यनुवर्तन्ते । तेन चतुर्भिः सप्तभिश्च यतिः । 1 • ! • 1- ऽ• [ • ऽ- नगण | 1• 1• !- - । • । • 1- द्विजगु-रु(४)परि-भवका-री-यो (७) नगणः सगणः शु० गु० ॥ नगणः • । • । • 1- ! • S

नगण । • 1- • 1- नरप-ति(४)रति-धनलु-ब्धा-त्मा (७) । • 1 । • 1- । • 1- छन्दःशास्रम् । नगणः • • ! • 3- सण । • 1- ॥ • ! • ऽ- ! • । • ऽ- धुवमि-ह(४)निप-तति पा-पो-ऽसौ (७) ऽऽ • ! • ऽ- कूरद्द-ष्टिराय-ताग्रना-सि-का ऽ- 1-1-s- ल० गु० - गु० सगणः गु० ऽऽ s ऽ - ऽ - फलमि-व(४)पव-नहतं-वृ-न्तात् (७) ॥ श्येनी जौ ग्लैौ गम् ।। ६ । २५ ।। यस्य पादे रगणजगणौ (ऽऽ. ।ऽ।) रगणलकारौ (ऽऽ. ।) गकार (ऽ) श्च तद्दु येवी' नाम । तत्रोदाहरणम् रगणः जगण्णः रगणः ल० ऽ- गु० ऽ S• s गु० ऽ • ऽ- • ऽ• 1- S • ! • ऽ- S • । • ऽ- चञ्चला-कठोर-तीक्ष्णना-दि-नी । !-- S गष्णा 1• S • !--S • ! • ऽ- - S युद्धका-ङ्गिणी स-दामेिष-प्रि-या श्येनिके-व सा वि-गर्हिता-ङ्ग-ना । अत्र पादान्ते यतिः । विलासिनी ज्रौ जगौ ग् ॥ ६ ॥ २६ ॥ १. उत्तैकादशाक्षरप्रस्तारस्य षट्पञ्चाशदधिकद्विशततमो (२५६) भेदो ‘बृन्तः इति नान्ना प्रसिद्धः । ‘वृत्ता’ इति वैदिकपाठः । 'पृथ्वी’ इति कचित् ॥ २. उत्तैकाद शाक्षरप्रस्तारस्य त्र्यशील्यधिकषट्शततमो (६८३) भेदः * शयेर्नी' इति नाम्ना प्रसिद्धः -

  • सेनेिका' वा० भू० । ‘वैतिका' ० र० । ३. सूत्रमेतद्वैदिकैर्न पठ्यते