पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ मगणः रगणः ऽऽ ऽ ऽ • ।• ।– • । ।- - ऽ इत्येवं मे(४)जन-यति म-न-सि (७) रगणः ऽ • 1-ऽ- भ्रान्ति का-न्ते!(४)परि-सरस-र-सेि (७) ।। रथोद्धता नैौ ग्लौ ग ।। ६ । २२ ।। यस्य पादे रगणनगणरगणलकारगकारा ( ऽऽ. ॥. ऽऽ. ।. ऽ) भवन्ति तदृत्तं थोद्धता' नाम गए भगणः ऽ • ।• ऽ- मगणः ऽ • । • ऽ- 1 • । • 1- ऽ ।• ऽ- 1- ऽ या करो-ति विवि-चैर्विटैः स-मं २गण ऽ • • S- नगणः नगणः ॥ • । • !-- ऽ • नगण 1 • । • !- ! • नगणः ल० गु० रगणः ल० गु० • 1- रगणः । • -S • । • !-- काव्याख्या । भगणः ऽ • । • ऽ - आह्वं प्रविश-तो यदि रा-डुः |- S- ल० गु० S- |- म्लानय-त्युभय-तोऽपि बा-न्ध-वान् मार्गेधू-लिरिव सा रथो-द्ध-ता ॥ पादान्ते यतिः । खागता नों भूगों गन् ।। ६ । २३ ।। यस्य पादे रगणनगणे (ऽऽ. ॥) भगणो (ऽ।) गकारौ (s. ऽ) च तद्वत्तं ‘खैगना नाम । तत्रोदाहरणम् गु० गु नगणः ल० गु० ऽ ऽ s रगणः रगणः सङ्गतिं परगृ-हे रता च या । नगणः ऽ • • 5- ऽ• 1-ऽ- नगणः रगणः 1• ।• 1- ! • |• !-- रगणः ल० गु० नगणः रगणः ऽ • । • S- -। • । • |- ऽ • । • ऽ- -- ल० गु० भगणः गु० गु S• ।• !-- पृष्ठत-श्चरति वायुस-मे-तः । S- S भगणः गु० गु० ऽ• । • !-- ऽ- ऽ S प्राणवृ-तिरपि यस्य श-री-रे खागता भवति तस्य ज-य-श्रीः ॥ पादान्ते यतिः । वृन्ता नों सगों गु ।। ६ । २४ ।। १. उत्तैकादशाक्षरप्रस्तारस्यैकोनशताधिकषट्शततमो (६९) ऽयं भेदो ‘रथो द्धता’ इति नान्ना प्रसिद्धः । २. उक्तकादशाक्षरप्रस्तारस्य त्रिचत्वारिंशदधिकचतु क्षमो (४४३) भेदः ‘स्वागता’ इति नाम्रा ख्यातः । ‘पद्मिनी’ इति चन्द्रिकायाम् ।